This page has not been fully proofread.

विष्णुपादादि-
रिति' इति तन्मूलमहाकविवचनाच्च । धत्ते आधारशक्तिरूपे-
भापतनाय धारयतीत्यर्थः । तत्त्वयोगात् महदादिपृथिव्यन्तानि
त्रयोविंशतितत्त्वान्यनुप्रविश्येत्यर्थः, कारणस्य कार्येष्वनुवृत्तेः ।
अथवा तत्त्वस्य परमार्थभूतस्य परमेश्वर॑स्य योगात् अनुप्र-
वेशात् । 'गामाविश्य च भूतानि धारयाम्यहमोजसा' इति
भगवद्वचनाच्च । अथवा पुंस इति प्रस्तुतत्वात् तच्छब्देने-
श्वरः परामृश्यते । तस्य भावस्तवं तस्य योगात् संबन्धात्
भगवद भिन्नत्वादित्यर्थः
1 'नित्यैवैषा जगन्माता विष्णोः
श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम
इति श्रीविष्णुपुराणवचनात् । 'यथा शिवस्तथा देवी यथा
देवी तथा शिवः । नानयोरन्तरं विद्याञ्च्चन्द्रचन्द्रिक योरिव '
इति श्रीवायत्रीये, अनन्या राघवेणाहं भास्करेण प्रभा
यथा' इति श्रीरामायणे चोक्ते: । चरं जङ्गमं मनुष्यादिकम् ।
अचरं स्थावरं वृक्षादिकम् । इदमिति पूर्व स्मृतत्वेनोक्तम् ।
अथवा प्रत्यक्षगोचरस्याभिनय: । भूतये पुरुषस्य भोगमो-
स्वरूपायै संपदे, 'वत्सवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्ति-
रज्ञस्य पुरुषस्य कार्यहेतोः प्रवर्तते तद्वदव्यक्तम्' इति सां-
ख्योक्तेः । सृष्टस्य स्थितये या सूते धत्ते इत्युभयत्रापि हेतुत्वेन
संबध्यते । भूतजातं द्रव्यसमूहं भूतशब्दस्य प्राण्यप्राणिसाधार-
णत्वात् 'भूतानां प्राणिनः श्रेष्ठाः ' इति वचनात् । धात्रीं धारणे
 
३६