This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
.
 
यत्तत्सौन्दर्यमिति स्मृतम्' इति भावप्रकाशः । अङ्गग्रहणं
प्रत्यङ्गोपलक्षणार्थम्, 'अङ्गं शिरः कटी वक्षः कुक्षिः
पादावितीरितम् । जङ्घा रुबाहुप्रीवादि प्रत्यङ्गमिति कथ्यते ।
उपाङ्गं नासिकानेत्र भ्रूकपोलाधरादिकम् इति वचनात् ।
सुन्दराङ्गीमित्यनेन परब्रह्मरूपस्य भगवत इव तच्छक्तिरूपाया
देव्या अपि भक्तिज्ञानध्यानपूजनाद्य लीला गृहीतविग्रहत्वं
प्रकाश्यते । अशेषै. सर्वैः परभिव्यौ । वन्द्याम् उपासयितुं
योग्याम् ; सर्वेषामपि सुखार्थित्वात् सुखस्य परदेवताप्रसादमन्त-
रेणाभावात् इति भावः । मुरभिदुरोमन्दिरां मुरराख्य मसुरं विदा-
रितवानिति भगवान्, तस्य उरः वक्षःस्थलं मन्दिरं नियतं नि-
वासगृहं यस्याः । 'दक्षिणस्तनाद्धर्म: ' इति श्रीभागवतवचना-
तू ; धर्मोपत्तिस्थानतया भगवदुरसः, श्रियश्च धर्मेणैव रक्षणीय-
त्वादिति भावः । मुरभिदुरोमन्दिरा मित्यनेनैतदप्याह यच्छक्ति-
मत्परतन्त्रत्वाच्छक्ते भर्तृवशवर्तिनीत्वाच्च धर्मपत्न्याः उभयथापि
भगवत्प्रभाद एव देव्युपासकानामपि फलप्रद इति, तेषां हि
प्रार्थितं सर्वे मत्प्रसादाद्भविष्यति' इति विष्णुपुराणवचनात् ।
इन्दिरां लक्ष्मीम् । 'इदि परमैश्वर्ये' इत्यस्मादौणादिक इर-
प्रत्ययः । परमैश्वर्यस्वभावेति गौणी संज्ञा । ' इन्दिरा लोकमाता
मा क्षीरोदतनया रमा? इत्यमरः । अत्र प्रथमे पांदे सूक्ष्मं
म्वभावकिश्व, द्वितीये अतिशयोक्तिः, तृतीये उपमा रूपके,
 
A
 
3
 
३३