This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
क उच्यते प्राणः भूतः जातः विश्वात्मनो विश्वाधारस्य भग-
मतो धारणात् । अथवा प्राणः परमात्मा । 'प्राणस्तु प्रणवे
जीवे जीविते परमात्मनि । इन्द्रिये वायुभेदे ना बलान्तर्यामि-
गोरपि ' इति वैजयन्ती । प्राणहरणप्रवीणफणिनिरसनात् प्रण-
षात्मकत्वाद्वायुत्वाद्वा । अत एव हि निरतिशय वेगत्वम् ।
'सुपर्णो वायुवाहन: ' इति स्मृतेश्च । हरेस्तनुः मूर्तिभेदः ।
अपिशब्दो यच्छब्दानुकर्षणार्थ: । 'वैनतेयश्च पक्षिणाम्' इति
भगवद्वचनात् । चकारो भिन्नक्रमः यानकेतुस्वरूप इत्यनुकर्ष-
णार्थः यानं वाहनं तत्स्वरूपः, केतुः ध्वजः सामर्थ्यात् तचिह्न -
स्वरूपश्च । गरुडवाहनत्वात् गरुडध्वजत्वाच्च भगवतः । सं-
चिन्त्य, जगदण्डखण्डनपण्डितचण्डिमविशिष्टत्वेन निरूप्ये-
त्यर्थ: । एवेति दर्शनादीनामनपेक्षितत्वमाह । सद्यः तदन-
न्तरमेवेति क्षणान्तरविलम्बाभावः सूच्यते । उरगवधूवर्ग-
गर्भाः उरगाः नागाः तेषां वधूवर्गस्य भार्यासमूहस्य गर्भाः
कुङ्क्षिस्था जन्तवः स्वयं पतन्ति । आघाताद्यन्तरेणापि भयव-
शात् स्वतो विलीय क्षरन्तीत्यर्थः । संचिन्त्य पतन्तीति पूर्व-
कालिक क्रियायाः संचिन्तनस्य उत्तरकालिकक्रियायाः पतनस्य
1 'समानकर्तृकयो : पूर्वकाले' इति स्मृतेः समानकर्तृकत्वं
प्रतीयते । संचिन्तनं च तेषामुदराभ्यन्तरवर्तिनामचेतनक-
पानामनुपपन्नम् । पतनं तु युज्यत एव । तत् कथमिति
 

 
२५