This page has not been fully proofread.

विष्णुपादादि-
राग्रः निशितोभयधारः स्पष्टमुष्टिः पट्टिकाकार संस्थान विशेषः ।
यस्य मूर्तिरित्यनेन मूर्तिमत्या देवतायाः पृथक्त्वं तत्संबन्धित्वं
च मूर्ते: प्रकाश्यते । असिः खड्गः । ' खड्गः प्रचारोऽसि : '
इति वैजयन्ती । त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृतः
प्राणापाये भयेनाकुलानि तरलान्यक्षीणि येषाम् । ननु महा-
वीराणामसुराणां कथं त्रासाकुलाक्षत्वम् ? कथं च भगवतो
धीरोदात्तशिखामणेः परमकारुणिकस्य भीतजनहिंसोद्यमश्चा-
चार्यै: प्रतिपाद्यत इति, उच्यते – 'भये सर्वेऽपि बिभ्यति '
इतिः श्रीरामायणोक्तरीत्या सर्वेषामपि प्रबलशत्रुवशवर्तित्वेन प्रा-
णापायनिर्णये स्वयमेव भयस्य प्रादुर्भाव उपपन्न: - यथा महा-
भारतसमरारम्भसमये महावीरस्य सव्यसाचिन: स्नेहकातर्यो-
यथा च तस्यैव भगवद्विश्वरूपदर्शनेन 'सगद्गदं भीत-
भीत: प्रणम्य' इत्यादिवचनैः भीतत्वप्रतिपादनम् । अत एव हि
त्वासाकुलाक्षेत्युक्तिः । न तु त्रासाकुलितेत्युक्तिः स्वारसिकत्वं
द्योतयितुम् । महावीरस्य करुणाकरस्यापि भगवतो धर्मत्राणाय
दुष्टजननिग्रहोद्यमोऽपि न दोषाय । 'वध्य: सर्प इवानार्य : '
इति, 'निपातनीया हि सतामसाधवः ' इति, 'अवध्ये यो
भवेद्दोषो वध्यमाने जनार्दन । स वध्यस्यावधे दृष्ट इति धर्म-
विदो विदुः' इत्यादिवचनैः प्रत्युत धर्मत्वावगमात् ।
' एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां
 
दयः,
 
२०