This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
'वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्
'आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा'
इत्यादिवचनैः भगवतो रूपद्वयप्रतिपादनात् । धर्माशो: सूर्य-
स्यैव शोभा यस्येति व्याख्याने सर्वधाम्नां परं धामेति सूर्याय
तिरिक्तत्वोक्तेर्व्याहतिः स्फुटैव । अथवा विपुलं शर्मेति तत्त्व-
ज्ञानमुच्यते, परमसुखसाधनत्वात्, कारणे कार्योपचारात् ।
तस्य विशेषणं धर्माशुशोभमिति । आदित्यस्य शोभा प्रभेव
शोभा यस्य,
समस्तार्थप्रकाशकत्वात् 'तेषामादित्यवत्
ज्ञानं प्रकाशयति तत्परम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे
विवेकजम्' इत्यादिवचनैः । अस्मिन्नर्थे समाप्तपुनरात्तत्व-
क्षेत्रप्रसङ्गोऽपि परास्तः । अत्र पूर्वार्धे सूक्ष्मं व्यतिरेकश्चालं-
कार: कालरूपस्य सूक्ष्मार्थस्य प्रकाशनात् धामान्तरेभ्यो.
Sषिकप्रतिपादनाच्च । उगा पर्यायोक्तमुपमा च, रक्तधा-
गक्तत्वकथनभङ्गया दि भट्टिकायस्य प्रकाशनात् धर्मशुसाह-
""कथनाच्च ॥ २ ॥ रि
 
9
 
१५
 
6
 
;
 
9
 
चक्रस्वरूपं च मनो विष्णुर्धत्ते करे स्थितम्' इति
नात् मनःप्रसादाय मनस्तत्त्वात्मकं भगवतः सुदर्शनम्
"मुपास्य इदानीं राजसाहंकारस्वरूपमिन्द्रियादिं शार्ङ्गधनु:-
ज्ञानकर्मेन्द्रियप्रसादनार्थमुपास्ते-
-