This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
यश्वासावादित्ये । स एकः इति श्रुतेः ।
 
शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च
परंतप ' इति, 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्'
इति च भगवद्वचनात् । 'संदृश्यते वाप्यथ गम्यते वा
तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्' इति, 'विभेदजनके ज्ञाने
नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणों भेदमसन्तं कः करि-
व्यति' इति च श्रीविष्णुपुराणवचनात् । परमानन्दं विशती-
त्यनेन पूर्वश्लोकप्रतिपादितस्य सचीजसमाधेः फलभूतं निर्जी-
जसमाधि प्राप्य तत्फलं कैवल्यं लभत इत्यपि दर्शितम् ।
अत्र परिसंख्या रूपकं चालंकारः । अस्य च प्रबन्धस्य
धारणाधारभगवद्विग्रहपरत्वाधारयानुध्यानपरत्वात् समाघेश्व
विदेहकैवल्यपरमानन्दप्रयोजनत्वादैहिकसुखानां च तस्या-
न्तरायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम् ' ' तस्मिन् प्रपन्ने
किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते' इत्यादिवच-
नैरानुषङ्गिकत्वेनावर्जनीयत्वा दैहिक सुखानुभूतिरात्मलाभश्च प्र
योजनमिति बुभुक्षुभिर्मुमुक्षुभिश्च श्रोतव्यत्वं पाठ्यत्वं जप्य-
त्वमनुसंधेयत्वं चेति सिद्धम् । कीर्तयित्वा नमेद्यः इत्य-
विशेषोक्तश्चतुर्णा वर्णानां यस्य भक्तिः स चात्राधिकारीति
सूचितम् । 'मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । न मे
 
6
 
;
 
१४१
 
6 भक्त्या त्वनन्यया