This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
यश्वा
यश्चासावादित्ये । स एकः' इति श्रुतेः ।
 
भक्त्या त्वनन्यया
शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च

परंतप ' इति, 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्'

इति च भगवद्वचनात् । 'संदृश्यते वाप्यथ गम्यते वा

तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्' इति, 'विभेदजनके ज्ञाने

नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणोंणो भेदमसन्तं कः करि-
व्

ष्
यति' इति च श्रीविष्णुपुराणवचनात् । परमानन्दं विशती-

त्यनेन पूर्वश्लोकप्रतिपादितस्य सचीबीजसमाधेः फलभूतं निर्जीबी-

जसमाधिधिं प्राप्य तत्फलं कैवल्यं लभत इत्यपि दर्शितम् ।

अत्र परिसंख्या रूपकं चालंकारः । अस्य च प्रबन्धस्य

धारणाधारभगवद्विग्रहपरत्वाधारयानुध्यानपरत्वात् समाघेश्व
धेश्च
विदेहकैवल्यपरमानन्दप्रयोजनत्वादैहिकसुखानां च 'तस्या-

न्तरायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम् ' ' तस्मिन् प्रपन्ने

किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते' इत्यादिवच-

नैरानुषङ्गिकत्वेनावर्जनीयत्वा दैहिक सुखानुभूतिरात्मलाभश्च प्र
-
योजनमिति बुभुक्षुभिर्मुमुक्षुभिश्च श्रोतव्यत्वं पाठ्यत्वं जप्य-

त्वमनुसंधेयत्वं चेति सिद्धम् । कीर्तयित्वा नमेद्यः इत्य-

विशेषोक्तश्चतुर्णाणां वर्णानां यस्य भक्तिः स चात्राधिकारीति

सूचितम् । 'मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । न मे
 

 
6
 

 
;
 

 
१४१
 

 
6 भक्त्या त्वनन्यया