This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
द्वया नोपात्तः । कीर्तयित्वा उच्चार्येति वागिन्द्रियप्रावण्यमु-
क्तम्, त्रिधाम्नः भगवतः । पादाब्जद्वन्द्व सेवासमयनतमति:
श्रीमदष्टाक्षरादिभिर्मन्त्र मुख्यैः या पादकमलद्वयस्य सेवा उपा-
सनं तत्काले नता प्रवणा मति: बुद्धिर्यस्य । अनेनान्तः-
करणस्थैर्य प्रकाशितम् । मस्तकेन शिरसा । आनमेत् । त्रि-
घामानं पादाब्जद्वन्द्व वा अर्थात् प्रणमेत् पूजासाधन इत्यौचि-
त्यात् । अनेन शरीरप्रावण्यं दर्शितम् । मनोवाक्कायानां सम-
प्रदीभावे परमेश्वरस्य सर्वथा करुणाकटाक्षः पतिष्यतीति
भावः । कीर्तयित्वेत्यवीप्सया सकृदुच्चारणस्यायं प्रभावः । क्रि
यासमभिहारस्य तु कथं कथ्यतामिति व्यञ्जयति । आनमेदि-
ति संभावनायां लिङ् । मनुष्याणां सहस्रेषु हि स पुण्यात्मा
संभवतीति द्योतयति । आत्मनेति विभक्तिप्रतिरूपकमव्ययम् ।

आत्मानमात्मना वेत्सि ' इत्यादिवत् । स्वयमित्यर्थः । अनेन
स्वरूपपरित्राणे तस्य परमनिरपेक्षत्वमुक्तम् । एनोनि-
चयकवचकं बहुजन्मसमार्जितपापपुण्यरूपं कञ्चुकम्, स-
र्वत आवारकत्वात् मलिनत्वात् पारतन्त्र्यकरणत्वाच
कवचत्वारोपः । कुत्सायां कप् ।
उन्मुच्य सर्पस्त्व-
चमिवावधूयेत्यनेन दारिद्यव्याधिशत्रुपीडाद्यनर्थानामेनोनिच-
यकार्यत्वात् तस्य च निवृत्तत्वात् समग्रसंपदारोग्य रिपुजया-
ग्रैहिक सुखानुभूत्या दीर्घस्यायुषः प्रतिपत्तिः तत्त्वज्ञानप्रातिश्च
 
(
 
१३९
 
CNP