This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
द्व
द्ध्या नोपात्तः । कीर्तयित्वा उच्चार्येति वागिन्द्रियप्रावण्यमु-

क्तम्, त्रिधाम्नः भगवतः । पादाब्जद्वन्द्व सेवासमयनतमति:

श्रीमदष्टाक्षरादिभिर्मन्त्र मुख्यैः या पादकमलद्वयस्य सेवा उपा-

सनं तत्काले नता प्रवणा मति: बुद्धिर्यस्य । अनेनान्तः-

करणस्थैर्यं प्रकाशितम् । मस्तकेन शिरसा । आनमेत् । त्रि-
घा

धा
मानं पादाब्जद्वन्द्वं वा अर्थात् प्रणमेत् पूजासाधन इत्यौचि-

त्यात् । अनेन शरीरप्रावण्यं दर्शितम् । मनोवाक्कायानां सम-
प्रदी

प्रह्वी
भावे परमेश्वरस्य सर्वथा करुणाकटाक्षः पतिष्यतीति

भावः । कीर्तयित्वेत्यवीप्सया सकृदुच्चारणस्यायं प्रभावः । क्रि
-
यासमभिहारस्य तु कथं कथ्यतामिति व्यञ्जयति । आनमेदि-

ति संभावनायां लिङ् । मनुष्याणां सहस्रेषु हि स पुण्यात्मा

संभवतीति द्योतयति । आत्मनेति विभक्तिप्रतिरूपकमव्ययम् ।

आत्मानमात्मना वेत्सि ' इत्यादिवत् । स्वयमित्यर्थः । अनेन

स्वरूपपरित्राणे तस्य परमनिरपेक्षत्वमुक्तम् । एनोनि-

चयकवचकं बहुजन्मसमार्जितपापपुण्यरूपं कञ्चुकम्, स-

र्वत आवारकत्वात् मलिनत्वात् पारतन्त्र्यकरणत्वाच्

कवचत्वारोपः । कुत्सायां कप् ।
उन्मुच्य सर्पस्त्व-

चमिवावधूयेत्यनेन दारिद्र्यव्याधिशत्रुपीडाद्यनर्थानामेनोनिच-

यकार्यत्वात् तस्य च निवृत्तत्वात् समग्रसंपदारोग्य रिपुजया-
ग्रै

द्यै
हिक सुखानुभूत्या दीर्घस्यायुषः प्रतिपत्तिः तत्त्वज्ञानप्राप्तिश्च
 
(
 
१३९
 
CNP