This page has not been fully proofread.

विष्णुपादादि-
कलियुग कलुषनिरसनेन कृतयुगस्थापनादिभिः काल्क्यस्य चा
वतारस्य जगद्धितकरणप्रसिद्धेश्च । ते यच्छब्देन परामृष्टाः ।
एते अतीतानागतत्वेऽपि भावनावशात् वर्तमानत्वेन भक्तेरनु-
मीयमाना इत्यर्थः । पायासु: रक्षन्त्विति आशिषि लिङ् । अत्र
स्वभावोक्तिरतिशयोक्तिर्भाविकं चालंकारः । अवतारस्वभाव-
वर्णनात् कारुणिकत्वातिशयस्य भारखिन्नत्वेनाध्यवसायादती-
तानागतानां प्रत्यक्षायमाणत्वाच्च ॥ ४९ ॥
 
१२८
 
अथ भक्ताभ्यवपत्तये मूर्तत्वेन विवृत्तमूर्त सकलजगदधि-
ष्ठानं सच्चिदानन्दैकरसं वस्तु भयोपास्ते । अमूर्तानुप्रवेशा-
न्मूर्तोपासनस्य ; 'संधानस्य तु लक्षार्थ तस्य रूपमिदं स्मृतम्'
इति, 'यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते पृथक् । नाग्नि-
रानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः' इति वायूक्तेः ।
'क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गति-
दुःखं देहवद्भिरवाप्यते' इति भगवद्वचनात् । 'उपाय: सोऽ-
वताराय नास्ति भेदः कथंचन' इत्याचार्यवचनाच्च-
-
 
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः
स्वार्थालाभात्परार्थव्यपगमकथनलाघिनो वेदवादाः ।
 
नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसंक्रान्तबिम्ब-
च्छायापस्यापिनित्यंसुखयतियमिनोयत्तदव्यान्महो नः ॥