This page has not been fully proofread.

विष्णुपादादि-

 
विबुधैरप्यदृष्टस्वरूपाः तेषामपि हस्तिहस्तप्रमाणधारासावित्री-
इतत्वात् । तत्र हेतुः - व्यासव्योमान्तरालाः कुतश्चिदागत्य
गगनतलं व्यावृण्वानाः इत्यर्थ: । तरलमणिरुचा चञ्चलया
माणिक्यवद्दीप्रप्रभया तटितेत्यर्थः । 'तटित्सौदामिनी विद्युच्चञ्च-
ला चपला अपि' इत्यभिधानात् 'न प्रभातरलं ज्योतिरुदेति
वसुधातलात्' इति शाकुन्तलोक्तवत् । रञ्जिताः अरुणिताः !
अत एव स्पष्टभासः लब्धपरभागतया व्यक्तनैल्या: भगवद्दे-
इप्रभाप्रसरवत् नीलाः । दाह्यत्वेन विपक्षभूतानामगरूणां
लघूनां शुष्ककाष्ठादीनां दाइको रोषः संरम्भो यस्य तस्या-
मेधूंम्याः धूमसंघातरूपा: 'नालैर्विक्षिपताभ्रेषु धूमाग्न्यनिल-
मूर्तिषु' इति पुराणवचनात् । जलस्य स्वामिनः स्वायत्तवृष्टि-
कार्यत्वात् केशा: मेघरूपा: केशाः शिरोरुहा इत्यावृत्या
योजनीयम् । 'यो वर्षमिव भारतम्' इत्यादिवत् । अत्र श्लेष
उत्प्रेक्षा आश्लिष्टशब्द निबन्धन परंपरितरूपकं चालंकारः ॥
 
१२०
 
अथ ' सत्यं तु शीर्षाणि सहस्रशीर्ष' इत्यादिवचनात् स-
तु
त्यलोकात्मकं भगवत उत्तमाङ्गं भङ्गया उपासमानस्तदलंका-
रभूतं दीपात्मकं किरीटमुपास्ते-
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
स्फूर्त्या मूर्तिर्मुरारेर्गुमणिशत चितव्योमवहुर्निरीक्ष्या ।