This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
वादिं पश्यामि विश्वेश्वर सर्वरूप ' इत्यादिवचनैः । तत्र हेतु:-

व्याप्तव्योमान्तरालाः निर्विवरीकृतो गगनमध्यप्रदेशो यैः । वि

बुधानामपि स्वशक्त्यनुरूपं व्योमैकदेश एव संचरणादिति भा
-
वः । तरलमणिरुचा औचित्याल्ललाटबन्धादिभूषणमध्यनाय-

कभूतमहानीलप्रभया । रक्षिताः स्पष्टभासः रञ्जिताः रूषिताः ।

अप्यदृष्टस्वरूपा इत्यनेन श्रीहरिवंशकथा अनुस्मार्यते । य

था— 'तारकामयसमरभुवि सकलमसुरकुलमतिनिशितरभ-
थ-
चरणमुखशिखिनिवहविरहिहुतममरगणमपि निजपदमनुनिहि

तमतिमुदित हृदयमलम लघुविद धदुदधिदुहितृपतिरमृतजलधि-

सलिललहरिविहरणरसिकमृदुल सुरभिपवन शिशिरितबृहदुपव-

नसततविततषडृतुविभवमनवरतनितरनितर सनक नकमुखविबुधमुनिजन

नमरणशरणमनुपमरुचिनिजपदमुपगतोरुफणफलकमणितरणि-

ततघृणिपटलमजटिलितहरिदुदरमुरगशयनमभजत । तदवसर

उपचितबलम जितहतमसुरकुलम मितविभवनृपतिसुतमित्रमव-
षमव-
नितलमवतरदतुलबलविततिभिरधिकभरजनकममरजनसुहृद -

मवनिपुरसुरभिनिवहमवनिवलयमपि भृशविधुरमकुरुत । तत
 
११७
 

उदितहृदयरुजमनिमिषकुलयमममृतजलधिमुपगतमजितविच-

यपरमपरिमितशरनटनपरमसुररिपुवपुरधिगमविधुरमतिकदन-

ममृततदवगमजनितकरुणमतिरसुररिपुरथ निजवपुरखिलदु-

रितशमनममृतमयमिव पुरत उपदधदमरपरिषदरमयत्'-