This page has not been fully proofread.

विष्णुपादादि-
कल्याणम् । अत्र तु शुद्धसंदेहोऽलंकारः । उत्प्रेक्षा वा ॥
 

 
११६
 
अथ भगवतः केशानेव संस्थान भेद विशिष्टानुपास्ते-
सुप्ताकारा: प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाः
व्याप्तव्योमान्तरालास्तरलमणिरुचारञ्जिताःस्पष्टभासः ।
देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाधूिम्याः
केशा: केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥
 
सुप्ताकारा: शोभनजटारूपाः, भगवतः परमतपस्वित्वात् ;
'समुक्तामणि विद्योतं सचन्द्राम्भोदवर्चसम् । जटाया मण्डलं
कृत्स्नं बिभ्रत् कृष्णवपुर्हरि: ' इति श्रीहरिवंशोक्तेः । 'सुप्ता
जालिनी गरुडा जटा' इति वैजयन्ती । प्रसुप्ते स्वप्नुमारब्धे ।
आदिकर्मणि क्तः । भगवति तस्मिन्निति विशेष्योऽध्याहार्यः ।
तस्मिन् केशिदुहीत्यर्थः; केशिद्विषोऽन्यत्र प्रतीतेः । विबुधैः
देवैरप्यदृष्टस्वरूपाः, ईदृक्तया च न प्रत्यक्षीकृतं स्वरूपं तात्त्वि-
कं संस्थानं येषाम्, तैरपि स्थूलाकारस्यैव दृश्यमानत्वात् ।
बुध अवगमने इत्यस्मात् 'इगुपधज्ञाप्रीकिरः कः ' इति के
के
रूपम् । विशेषेण सर्वे बुध्यन्त इति प्रसिद्धानामियं दशा ।
किं पुनरन्येषामित्यपिना व्यज्यते । 'यन्नायं भगवान्ब्रह्म
जानाति परमं पदम्' इति, 'नान्तं न मध्यं न पुनस्त-
,
 
-