This page has been fully proofread once and needs a second look.

विष्णुपादादि-
त्यर्थः । 'स्फटिककटकभूमिं नाटयत्येष शैल: ' इति माघो-

क्त
वत् । पट्टीवी सती चिराय भावनाख्यां नाटिकां नाटये-

दिति विशिष्टे प्रार्थना । उत्तमदेवतासंनिधावेव देवताप्रीण-

नस्य नाट्यप्रयोगस्य मुख्यत्वम्, अन्यत्रामुख्यत्वमिति द्योत-

यितुं कृतमकुटमहादेवलिङ्गप्रतिष्ठे इत्युक्तम् । अत्र समस्त-

वस्तुविषयं साववरूपकमलंकारः ॥ ४४ ॥
 

 
अथ 'ईशस्य केशान् विदुरम्बुवाहान्' इत्युक्तरीत्या

उपास्यामलकावलीमुपास्ते, केशसंस्थानविशेषत्वात्तस्याः
 
माढा
-
 
आला
लीवालिधाम्न: कुवलयकलिता श्रीपतेः कुन्तलाली

कालिन्द्यारुह्य मूर्ध्नानो गलति हरशिरः स्वर्धुनीस्पर्धया नु ।

राहुर्वायाति वकंक्त्रं सकलशशिकला भ्रान्तिलोलान्तरात्मा
लोके

लोकै
रालो च्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥
 
च्य
 

 
अलिधाम्नः भ्रमरवन्नीलप्रभस्य श्रीपतेः कुन्तलाली कु-
न्तरूप

न्तलपङ्क्
तिः, 'कुटिलकुन्तलस्तबकमालिना मौलिना' इत्या-

दिप्रयोगात् । सा कुन्तलाली मङ्गलं प्रदिशत्वित्यन्वयः ।

या लोकैरित्थमालोक्यते । आलोकनप्रकारमाह- कुवल
यकळि
-
यकलि
ता नीलोत्पलैर्ग्रथिता मालाली मालानामावलिः ।
बा

वा
- शब्दो विकल्पे । रशिरः स्वर्धुनीस्पर्धया, लोके हि तु