This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
;
 
कृष्णया च रुच्या रुचिरे शोभने; पुण्डरीकस्यापि केसरदल-
भ्रमरविशिष्टतया वर्णत्रययोगादौपम्योपपत्तिः । नेत्रे लोचने ।
पातां रक्षताम् । कथं रक्षणं क्रियत इत्यवाह- प्रचुरतरकृपानि-
र्भरम्, देवतान्तरेभ्यो भगवतः कारुणिकत्वातिशयात् स्वतः
प्रचुरया अत्यन्ताधिकया कृपया दयया 'हन्त दुःखितोऽयं
तपस्वी तदस्माभिः पालनीय : ' इति बुद्धया निर्भरं समग्रं
यथा तथा । न तु कटाक्षमात्रेण ; किंतु प्रेक्षमाणे प्रकर्षेण पश्य-
तः इति हेतौ शानच् । अथवा, वर्तमान निर्देशात् तथाविधस्य
 
स्वाभाव्यमाह तत्र । रूपकम् उपमा च अत्र अलंकारः ॥
 
१०५
 
अथ 'तद्भूविजृम्भः परमेष्ठिधिष्ण्यम्' इति वचनात् ब्रह्म-
लोकत्वेनोपास्यं भ्रूयुगमुपास्ते-
पातात्पातालपातात्पतगपतिगते भ्रूयुगं भुनमध्यं
येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसङ्घाः ।
नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥
 
6
 
पातात् रक्षतात् । पातालपातात् रसातलोपलक्षिते निरये
यः प्रातः दुष्कर्मपरतन्त्रतया गमनं तस्मात् । 'ततश्च नरका
विप्र भूयो वै... । पापिनो येषु पात्यन्ते ताञ्छृणुष्व महा-