This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
;
 
कृष्णया च रुच्या रुचिरे शोभने; पुण्डरीकस्यापि केसरदल-

भ्रमरविशिष्टतया वर्णत्रययोगादौपम्योपपत्तिः । नेत्रे लोचने ।

पातां रक्षताम् । कथं रक्षणं क्रियत इत्यवात्राह- प्रचुरतरकृपानि-

र्भरम्, देवतान्तरेभ्यो भगवतः कारुणिकत्वातिशयात् स्वतः

प्रचुरया अत्यन्ताधिकया कृपया दयया 'हन्त दुःखितोऽयं

तपस्वी तदस्माभिः पालनीय : ' इति बुद्ध्या निर्भरं समग्रं

यथा तथा । न तु कटाक्षमात्रेण ; किंतु प्रेक्षमाणे प्रकर्षेण पश्य-

तः इति हेतौ शानच् । अथवा, वर्तमान निर्देशात् तथाविधस्य
 

स्वाभाव्यमाह तत्र । रूपकम् उपमा च अत्र अलंकारः ॥
 
१०५
 

 
अथ 'तद्भूभ्रूविजृम्भः परमेष्ठिधिष्ण्यम्' इति वचनात् ब्रह्म-

लोकत्वेनोपास्यं भ्रूयुगमुपास्ते-

 
पातात्पातालपातात्पतगपतिगते भ्रूयुगं भुग्नमध्यं

येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसङ्घाः ।

नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते

कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥
 
6
 

 
पातात् रक्षतात् । पातालपातात् रसातलोपलक्षिते निरये

यः प्रापातः दुष्कर्मपरतन्त्रतया गमनं तस्मात् । 'ततश्च नरका

विप्र भूयो वै... । पापिनो येषु पात्यन्ते ताञ्छृणुष्व महा-