2023-09-10 12:46:56 by ambuda-bot
This page has not been fully proofread.
178
कम्राकारा मुरारेः करकमलतलेनानुरागाद् गृहीता..
कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्यन्.
कर्तारो दुर्निरूपा स्फुटगुरुयशसां कर्मणामद्भुतानाम् .
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ..
काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन्.
काञ्ची सा काञ्चनाभामणिवरकिरणैरुल्लसद्भिः प्रदीप्ता....
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रोर्.
कान्त्यम्भः पूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः.
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः
कारुण्यार्द्रेः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु
काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः
कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां
सुन्दराङ्गीं.
कुर्वत्
पारेपयोधिज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
केशाः केशिद्विषो नो विदधतु विपुलक्केशपाशप्रणाशम्.
क्रीडत्वानद्धहेमोदरनहनमहोबाडबाग्निप्रभाढ्ये.
गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात्.
गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे..
गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत्.
घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारे:
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली
चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः
चित्तादर्शं निधातुं महितमिह सतां ते समुद्गायमाने
च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम्.
च्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः
Bhaktimandākinī
5a
11d
38a
33b
25b
22d
49b
22c
29a
26a
26d
5d
8b
41d
45b
35b
8c
47c
46d
26c
48b
26b
38d
39c
2c
6c
16d
27d
19c
17d
50d
कम्राकारा मुरारेः करकमलतलेनानुरागाद् गृहीता..
कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्यन्.
कर्तारो दुर्निरूपा स्फुटगुरुयशसां कर्मणामद्भुतानाम् .
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ..
काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन्.
काञ्ची सा काञ्चनाभामणिवरकिरणैरुल्लसद्भिः प्रदीप्ता....
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रोर्.
कान्त्यम्भः पूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः.
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः
कारुण्यार्द्रेः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु
काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः
कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां
सुन्दराङ्गीं.
कुर्वत्
पारेपयोधिज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
केशाः केशिद्विषो नो विदधतु विपुलक्केशपाशप्रणाशम्.
क्रीडत्वानद्धहेमोदरनहनमहोबाडबाग्निप्रभाढ्ये.
गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात्.
गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे..
गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत्.
घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारे:
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली
चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः
चित्तादर्शं निधातुं महितमिह सतां ते समुद्गायमाने
च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम्.
च्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः
Bhaktimandākinī
5a
11d
38a
33b
25b
22d
49b
22c
29a
26a
26d
5d
8b
41d
45b
35b
8c
47c
46d
26c
48b
26b
38d
39c
2c
6c
16d
27d
19c
17d
50d