This page has been fully proofread once and needs a second look.

१७०
 
विष्णुपादादिकेशस्तोत्रम् ५२
 
मृद्वङ्घ्रिश्लिष्टजङ्घं विकटकटितटं निम्ननाभिस्थपद्मं

सत्कुक्षिव्यूढवक्षः पृथुलभुजमुरुस्कन्धमुद्दामकण्ठम्।

बिम्बोष्ठं सुष्टुठुगण्डं सितरदमरुणापाङ्गमुत्तुङ्गघोणं

शोणाक्षं सुभ्रु चोत्थालिकलुठदलकं पातु विष्णोर्वपुर्वः ॥

भक्तिर्विष्णुपदाम्बुजप्रणयिनी वाणी सुधावर्षिणी

निर्धूतप्रतिहस्तिमुक्तिविरतौ यस्य प्रतीक्ष्यं मतम् ।

व्याख्यानं वटमूलनस्य महसस्तस्यापि विस्मापनं

तं वन्दे यतिसिंहमागमफलक्षेमंकरं शंकरम् ॥
 

 
इति श्रीपूर्णसरस्वत्याः कृतिः श्रीमत्पादादिकेशव्याख्या

भक्तिमन्दाकिनी नाम संपूर्णा ।
 
52.87 °फल ●
नकैः
 
52.80 • पद्मं EXC] पक्षं A 52.83 चोत्थालिकलुठ• EXC] चोक्षालिकलस A
52.85 • निर्धूत E¥1 ] प्रध्वस्त AC 52.85 °मुक्ति° EVC ] मुक्त A
EV1 ] पथ A; पर C 52.87 शंकरम् EVA ] शंकरम् यस्य श्रीमन्मरणरज-
कल्यमूहे' ऽधिश्रीवाभिस्तमन्तसत सततं भूयते किंकरीभिः । कारुण्याब्धिातिगिरिशि
रःकेलिकण्ठीरवासौ पूर्णज्योतिर्जयति भगवान् पुण्यराशिर्गुरुर्मे C 52.90 संपूर्णा E¥॰IC]
संपूर्णा । कृष्णेन लिखितमिदं पुस्तकम् । करकृतमपराधं क्षन्तुमर्हन्ति सन्तः । शुभमस्तु । A
 
‒‒‒‒‒‒‒‒‒
 
80
 
85
 
90