This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५२
 
75
 
धारणाधारभगवद्विग्रहवर्णनपरत्वाद् धारणायाश्च ध्यानफलत्वात् ध्यानस्य

च समाधिसाधनत्वात् समाधेश्च विदेहकैवल्यपरमानन्दप्रयोजनत्वादैहिकसु-
65

खानां च
 

तस्यान्तरायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम्।

तस्मिन् प्रपन्ने किमिहास्त्यलभ्यं

धर्मार्थकामैरलमल्पकास्ते । ਲਾਇਨਲ ਡੀਡੀ

इत्यादिवचनैरानुषङ्गिकत्वेनावर्जनीयत्वादैहिकसुखानुभूतिरात्मलाभश्च
 
निराहीको
 

प्रयो-
70

जनमिति बुभुक्षुभिर्मुमुक्षुभिश्च श्रोतव्यत्वं पाद्ठ्यत्वं जप्यत्वमनुसंधेयत्वं चेति

सिद्धम्। कीर्तयित्वा नमेद्यः इत्यविशेषोक्तेश्चतुर्णां वर्णानां यस्य भक्तिः, स

एवाधिकारीत्यपि सूचितम् ।
 

 
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥

न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि यः

तस्मै यस्मै ततो ग्राह्यः स च पूज्यो यथा ह्यहम्॥

इति स्मृतिवचनैः । इत्यशेषमतिमङ्गलम् ॥ ५२ ॥

 
इत्थं पादादिकेशाख्यभगवत्पादनिर्मितेः।

भक्तिमन्दाकिनीं व्याख्यां चक्रे पूर्णसरस्वती ॥
 
१६९
 
52.66 तस्यान्तरायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम् ] Visnupurāna 2.6.43.
52.68 तस्मिन् प्रपन्ने
रलमल्पकास्ते ] Visnupurāna 1.17.91.
52.76 मां हि पार्थ यथा ह्यहम् ] Bhagavadgīta 9.32-33.
 
आणण
गी
 
O
 
52.63 वर्णन॰ AC ] om. EVv 52.64 धारणायाश्च ध्यानफलत्वात् ध्यानस्य च समाधि-
साधनत्वात् A ] ॰धारयानुध्यानपरत्वात् EX1; धारणायाश्च ध्यानस्येव समग्रसाधनत्वात्
C 52.68 प्रपन्ने EY°C ] प्रसन्ने A 52.69 °षङ्गिकत्वेनावर्जनीय EDIA ] षङ्गिकत्वेन-
वर्जनीय C 52.70 • संधेयत्वं चेति EYIC ] संधेयार्थत्वं च A
विशेषोक्त EXIC
EVC ] देयं A
A ] केशस्य EYC
 
52.71 °विशेषोक्ते॰ A ]
52.72 एवाधिकारीत्यपि A ] चात्राधिकारीति EXC
52.76 तस्मै
52.77 इत्यशेषमति • EDIC ] इत्यशेष इति A
52.78 " केशाख्य •
52.78 • निर्मिते: EYC ] निर्मित्वे A