This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५२
 
=
 
=
 
मुपक्रम्य तारतम्येनानन्दान्तराण्यनुक्रम्य ब्रह्मानन्दे तारतम्याविश्रान्तेः श्रु- 45

त्या प्रतिपादितत्वात्; आत्मस्वरूपम् ; आत्मनः = जीवस्य, स्वं = तात्त्वि-

कम्, रूपं; जीवत्वम्; तारतम्याश्रयत्वस्यौपाधिकत्वे घटाकाशत्वस्येवा-

तात्त्विकत्वं स्यात् ; आत्मरूपं भानोर्बिम्बान्तर्गोचरं परमानन्दं प्रविशति,

उपाधिविधूननेन तदेव भवतीत्यर्थः; 'स यश्चायं पुरुषे । यश्चासावादित्ये ।

स एकः ।' इति श्रुतेः ।
 

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥
 

इति,
 

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।
 
१६८
 

इति च भगवद्वचनात्,
 

संदृश्यते वाप्यथ गम्यते वा तज्ज्ञानमज्ञानमतो ऽन्यदुक्तम् ।

इति,
 
50
 
52.45 उपक्रम्य EYC ] आक्रम्य A 52.45 तारतम्येनानन्दान्तराण्यनु॰ A ] तारत-
म्येनानन्तराण्यनु E¥IC 52.47 तारतम्याविश्रान्तेः
 
तारतम्या A] तारतम्या
(eyeskip) EXC 52.48 घटाकाशस्येवातात्त्विकत्वात् A ] घटाकाशत्वस्येवातात्त्विकत्वं
स्यात् EYC 52.58 विभेद॰ EYC ] विभो A 52.59 भेदमसन्तं EV±A ] भेदमनन्तं
C 52.60 इति च EVC ] इति A 52.60 ° वचनात् EXC] वचनाच्च A
• पादितस्य EYA ] पातस्य C
 
52.61
 
55
 

विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
 

आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥
 

इति च श्रीविष्णुपुराणवचनात् । परमानन्दं विशतीत्यनेन पूर्वश्लोकप्रतिपादि- 60

तस्य सबीजसमाधेः फलभूतं निर्बीजसमाधिं प्राप्य, तत्फलं कैवल्यं लभत

इत्यपि दर्शितम्। अत्र परिसंख्या रूपकं चालंकारः । अस्य च प्रबन्धस्य
 
52.49 The B breaks off at 1. 43 after the word ced ity arthah in verse 52.
 
52.50 स यश्चायं पुरुषे । यश्चासावादित्ये । स एक: ] Taittiriyopanisad 2.8.
परंतप ] Bhagavadgīta 11.54.
 
52.52 भक्त्या त्वनन्यया
 
52.54 ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ] Bhagavadgītā 18.50.
52.56 संदृश्यते
 
ऽन्यदुक्तम् ] Visnupurāna 6.6.87.
 
52.59 विभेदजनके करिष्यति ] Visnupurāņa 6.7.96.