This page has been fully proofread once and needs a second look.

65
 
विष्णुपादादिकेशस्तोत्रम् ५२
 
इत्याद्यभियुक्तोक्तेः,
 

एतदाख्यानमायुष्यं पठन् रामायणं नरः ।

सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥

इति,
 

भजत्यविकलं यद्वा वाजिमेधफलं लभेत् ।

इत्यादिप्राचेतसपराशरादिवचनात् -
 

 
मोदात् पादादिकेशस्तुतिमिति रचितां कीर्तयित्वा त्रिधाम्नः
 

पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।
 

उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-

र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम्॥ ५२॥
 
5
 
६.

 
मोदात्
 
=
 
भगवद्विग्रहानुभवजातात् प्रहर्षात्,
 

नेत्रे जलं गात्ररुहेषु कम्पः
 
-
 

इत्यादिविकारजनकाद्धेतोः ; न तु ख्यात्यादिलोभादित्यर्थः । इति रचिताम्

= अनेनानन्तरोक्तेन कम्बुराजादिपरिवारावर्जनपुरःसरेण प्रकरेण ग्रथि-

ताम् ; मोदाद् इति रचितामित्यनेन उद्वेलस्य भक्तिसुधासिन्धोस्तरङ्गरूपे-
10

णाविर्भूतत्वं द्योत्यते । पादादिकेशस्तुतिम् = पादादिकेशान्तसमग्रविग्रहव-
52.1 °स्तुतिमिति EYBC ] स्तुतिरिति A 52.1 मोदात्
 
॰स्वरूपम् EX॰]ES
EY ABC ] om. EP°EKm 52.2 ° समयनत° EVEL°EKESEY2AC ] समवनत B
52.4 ॰स्वरूपम् E¥EL°EKE$E¥2AC ] स्वरूपताम् B
 
51.64 एतदाख्यान महीयते ] Rāmāyana 1.1.99.
 
51.66 भजत्यविकलं यद्वा वाजिमेधफलं लभेत् ] Source not known.
 
52.6 नेत्रे जलं गात्ररुहेषु कम्पः ] Bhāgavatapurāņa 2.3.24.
 
...
 
१६५
 
O
 
B
 
51.62 इत्याद्यभियुक्तोक्तेः E¥*AC ] इत्याद्युक्तोक्तेः B 51.64 सपुत्रपौत्रः EL LAC ] सपुत्र
51.64 सगणः ELL AC ] सगणं B 51.66 भजत्यविकलं EVLAC ] भत्यविकल B
51.66 यद्वा वाजिमेध° EXC ] यद्वाजिमेधे A; यद्वाजिमेध B 51.66 लभेत् EYC ]
om. AB 51.67 °वचनात् EYC] वचनवत् A; वत् B 52.7 • लोभादित्यर्थः EX
AC ] लोभामित्यर्थ: B 52.8 अनेनानन्तरोक्तेन EYAC ] अनेनान्तरोक्तेन B
॰स्तुतिम् EY॰AC ] स्तुति B 52.10 ° समग्रविग्रह AC ] विग्रहसमग्र EV1; समविग्रह
 
52.10
 
B