This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५१
 
प्रतिपादयिष्यते । तत्पादाम्भोरुहाभ्याम् तस्य धर्तुश्चरणकमलाभ्याम् ।

सततं नमस्कुर्महे = नित्यं नमस्कुर्मः । आत्मनेपदप्रयोगात् कर्त्रभिप्राय-

क्रियाफलत्वं सूचयति । 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' इति आ-

त्मनेपदस्मरणात्। 'नमः स्वस्ति' इत्यादिना चतुर्थी निर्मलाभ्याम् =


निरस्तसमस्तपापाभ्याम् इति नमस्कारे महाफलत्वं सूचयति निष्कलङ्कमि 50

त्यादिवत् । अपिशब्देन सकलोपासकस्य पादाम्भोरुहाभ्यामपि नमस्कुर्महे,

किंपुनर्निष्कलोपासकस्येति द्योत्यते । अथवा, अपिशब्दो ऽनुक्तसमुच्चयार्थः;

तद्भृत्यादिपादाम्भोरुहाभ्यामपि नमस्कुर्मह इति भक्त्या अतिशयः प्रकाशते ।

अत्र पर्यायोक्तं रूपकमतिशयोक्तिश्चालंकारः ॥ ५१ ॥
 
१६४
 
न हीश्वरव्याहृतयः कथंचित्
 
पुष्णन्ति लोके विपरीतमर्थम् ।
 

 
इत्थं प्रारब्धं प्रबन्धं भगवत्प्रसादादविघ्नेन परिसमाप्य, इदानीं परमदयामृ - 55

तरससरस्वन्तः श्रीमन्तो भगवन्तः शारीरकमीमांसाभाष्यकाराः शंकरभ-

गवत्पादाः स्वयं परमतपस्वितया परमेश्वरावतारभेदतया च स्तोत्रस्यास्य

जप्तॄणां परमं प्रयोजनमुपस्थापयति
 

ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ।
 
=
 
51.48 स्वरितत्रितः कर्त्रभिप्राये क्रियाफले ] Astādhyāyī 1.3.72.
 
51.49 नमः स्वस्ति ] Astādhyāyī 2.3.16.
51.59 ऋषीणां
 
51.61

न हीश्वरव्याहृतयः
 
॰ धावति ] Uttararāmacarita 1.10.
 
AB ] सकल EXC
AB ] निष्कण्टक C
 
विपरीतमर्थम् ] Kumārasambhava 3.63.
 
51.47 नमस्कुर्मः EYC ] नीतं नमस्कुर्मः A;
AC ] फलं B
 
-
 
तिं कुर्म: B 51.48 °क्रियाफलत्वं EX1
 
51.49 आत्मनेपदस्मरणात् ABC ] स्मरणात् EY 1 51.50 • समस्त
51.50 सूचयति EVBC ] सूचयन्ति A 51.50 निष्कलङ्क • E¥*1
 
51.53 भक्त्या अतिशय: EYBC ] भक्त्यतिशयः A 51.55 प्रारब्धं
E¥॰C ] om. A; प्रारब्ध B 51.55 • प्रसादादविघ्न EYC] प्रसादादविघ्ने A; प्रसा-
दविघ्नेन B 51.56 रस० EXBC ]om. A 51.56 • मीमांसाभाष्यकारा: EYAC ]
इति B 51.57 भगवत्पादाः EVBC ] भगवत्पादात् A 51.57 स्वयं EXAC ] वयं
51.57 स्तोत्रस्यास्य EYBC ] स्तोत्र A 51.58 परमं EXAC ] परम B
प्रयोजनमुपस्थापयति EYC] प्रयोजनमपस्थापयन्ति (?) A; प्रयोजनमवस्थापयति B
51.59 पुनराद्यानां E¥AC ] पुनरार्याणां B 51.59 • धावति E¥C ] वर्तते AB
व्याहृतयः EYBC ] व्याहृतया A. 51.61
कथंचित् EYC] कदाचित् AB

पुष्णन्ति
लोके EYAC ] पाके B
 
B
 
51.58
 
51.61
51.61
 
60
 
विपरीतमर्थम् ।