This page has been fully proofread once and needs a second look.

30
 
विष्णुपादादिकेशस्तोत्रम् ५१
 
शब्दादीन् विषयानस्य इन्द्रियाग्निषु जुह्वति ।
 
इति,
 

इति,
श्रेयान् द्रव्यमयाद् यज्ञात् ज्ञानयज्ञः परंतप।
 
इति,
 
40
 

इति,
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
 

इति भगवद्ववचनमनुसंधत्ते । अत्र वैष्णवं वपुरिति शुद्धधारणास्पदत्वम्,
35

इदमिति वर्णितमधुरप्रकारविशिष्टत्वम्, अनघमिति पापक्षयरूपं धारणा-
१६३
 

फलम्, स्वचित्त इति 'योगश्चित्तवृत्तिनिरोधः' इति वचनात् योगस्य च

यमाद्यनुष्ठानरूपत्वात् यमादिप्रत्याहारान्तपञ्चाङ्गीवशीकृतत्वं चित्तस्य, धत्त

इति धारणा, नित्यमिति प्रत्ययान्तरतिरस्काराद् ध्यानम्, निरस्ताखिले-

ति मैत्र्यादिभावना, फलं सन्ततान्तः प्रमोद इति परमेश्वरैक्यानुसंधानज-

नितपरमानन्दानुभवरूपः समाधिश्च प्रकाश्यते । वपुर्धत्त इति सबीजसमा-

धित्वम्, जुह्वद्धत्ते इति सगर्भत्वं चानुसंधेयम्, ध्यानेन च जपेन च वि

शिष्टत्वात् । अस्मिंश्च पद्ये परिसमापितस्य प्रबन्धस्याधिकारिविषयसंबन्धा

अपि प्रदर्श्यन्ते । तथा हि – वपुरिदमिति भगवद्विग्रहो विषय इत्युक्तम् ।

सन्ततान्तःप्रमोद इति नित्यसुखापेक्षी मुमुक्षुर्मुख्याधिकारीति सूचितम् । प्र-
45

तिपाद्यप्रतिपादकभावः संबन्धः प्रसिद्धः । एवं परमप्रयोजनमनन्तरम्श्लोके
 
-
 
-
 
51.29 शब्दादीन् .. जुह्वति ] Bhagavadgītā 4.26.
 
51.31 स्रेयान् परंतप ] Bhagavadgīta 4.33.
 
51.33 ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ] Bhagavadgīta 4.24.
 
51.36 योगश्चित्तवृत्तिनिरोधः ] Yogasūtra 1.2.
 
51.29 शब्दादीन् EXC ] शब्दादि AB 51.31 द्रव्यमयाद् EYBC ] द्रव्यामयाद् A
51.34 अत्र EKC ] अत्र च AB 51.35 °मधुरप्रकार• EYAC ] मधुराकार B 51.35
अनघमिति EYBC ] इदमिति A 51.35 ° रूपं EXAC ] रूप B 51.37 ° प्रत्याहा-
रान्त° EVAC ] प्रत्याहाराद्यष्ट B 51.37 ° वशीकृतत्वं EVBC ] कृतत्वं A 51.38
°तिरस्काराद् E¥‡C] तिरस्कारविरह AB 51.40 सबीज° ELVAC] सबीजेति B
51.41 गर्भत्वं चानु ABC ] गर्भत्वानु EV 51.41 ध्यानेन च जपेन EYAC ] ध्याने
जपे B
51.42 पद्ये AB ] पक्षे ऽद्य EYC 51.42 ° कारि० EXAC ] कार B
51.43 प्रदर्श्यन्ते E¥C ] प्रदृश्यन्ते A; प्रदर्श्यन् B 51.45 • प्रतिपादक° EYAC ]
प्रति B
51.45 एवं EVBC ] एव A
 
51.45 संबन्धः प्रसिद्ध EXAC ] om. B
51.45 • प्रयोजनमनन्तर° EYBC ] प्रयोजनं त्वनन्तर A