This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ५१
 
लिकालजनितम्, कलुषम् = कालुष्यं रागादि यस्मात् तत् । कालविशेषणं

चैतत्। 'यथाग्निरुद्धतशिखः' इतिवत् ।
 

आयासस्मरणे कोऽन्यः स्मृतौ यच्छति शोभनम्।

पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥
 

इति श्रीविष्णुपुराणवचनात् । सन्ततान्तः प्रमोदः; अविच्छिन्नहृदयह्लादः

सन्नित्यर्थः। अनेन द्रवच्चित्तप्रेमाश्रुपुलकोत्सवसंपत्त्या बहिः स्पष्टक्षोभः इ-

ति सूचितम् । धत्ते = धारयतीत्यनेन मानसं तप उक्तम् । वाचिकमाह-

जिह्वाकृशानौ = रसनाश्रयवागिन्द्रियाधिष्ठातरि तदधिदेवतारूपे ऽग्नौ;

'वह्नीन्द्रोपेन्द्रमित्रकाः' इति भागवतोक्तेः । हरिचरितहविः = भगवतो वे-

दाहरणादिरूपवृत्तान्तात्मकं हव्यम्; पवित्रत्वात् दिव्यरसत्वेनास्वाद्यत्वात्,

उपरि महाफलप्रसोतृत्वाच्च हविष्ट्वारोपः,

यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ।

इत्यादिवचनैः। स्तोत्रमन्त्रानुपाठैः
 
१६२
 
=
 
51.14 यथाग्निरुद्धतशिख: ] Visnupurāņa 6.7.74.
 
51.16 आयासस्मरणे तमहर्निशम् ] Visnupurāņa 1.17.78.
 
=
 
वैदिकपुरुषसूक्तादिपौराणिकब्रह्मप- 25

रादिस्तुतिरूपमन्त्रजपपुरःसरः; जुह्वत् = समर्पयन् सन्, इति तत्काल -
विशेषणम्। उभाभ्यां च नान्तरीयकतया हिंसादिवर्जनभगवत्प्रणामादिरूपं

शारीरं तपः सिद्धमेव । जुह्वदित्यनेन –
 
...
 
51.21 वह्नीन्द्रोपेन्द्रमित्रकाः ] Bhāgavatapurāņa 2.5.30.
 
51.24 यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ] Bhāgavatapurāņa 1.1.19.
 
51.19
 
Vul
 
51.13 जनितम् EYBC ] जनित A 51.13 रागादि AB ] om. EXC
51.14 इति-
वत् EVC ] इति AB 51.17 श्रीविष्णुपुराण ABC ] पुराण • EL 1 51.18 • प्रेमाश्र
E¥BC ] प्रमोदाश्रु A 51.19 धारयतीत्यनेन EXBC ] धारयति अनेन A
मानसं तप उक्तम् AC ] मानससंताप उक्त: EY1; मानसंतूक्त B 51.20 जिह्वा • EX*1
AC ] जुह्वे जिह्वा B 51.20 रसनाश्रयवागिन्द्रियाधिष्ठातरि तदधिदेवता A] रशनश्रुश्च
वातरि तदधिदेवता B; रसनेन्द्रियाधिष्योक्तिः तदधिदेवता C; रसनाधिदेवता • EDUL
51.20 ° रूपेऽग्नौ EYAC ] रूपेणाग्नौ B 51.21 वह्नीन्द्रोपेन्द्रमित्रका: ABC ] वह्नीन्द्रौ
चेन्द्रमित्रका EV1 51.21 भागवतोक्तेः EYBC ] श्रीभागवतोक्तेः A 51.22 पवित्रत्वात्
E¥''AC ] पैत्रात्मकत्वात् B 51.22 दिव्यरसत्वेनास्वाद्यत्वात् AB ] दिव्यत्वेन स्वाद्य-
त्वात् E¥॰1; दिव्यरसेन स्वाद्यत्वात् C
B 51.26 ° परादि° EVIAC ] पारादि B
51.26 ° पुरःसरः EVBC ] पुरःसरं A
 
O
 
15
 
51.24 रसज्ञानां स्वादु EYAC ] पुंसां ज्ञानां
 
/v1
 
51.26 ° स्तुतिरूप° ABC ] स्तुति EY
51.27 ° प्रणामादि • EXAC ] प्रमाणादि B
 
20