This page has been fully proofread once and needs a second look.

10
 
विष्णुपादादिकेशस्तोत्रम् ५१
 
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ।

इति परमभागवतश्रीकुलशेखरमहाराजवचनाच्च
 
-
 
आ पादादा च शीर्षाद् वपुरिदमनघं वैष्णवं यः स्वचित्ते

धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदः ।

जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमन्त्रानुपाठै-

स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ॥
 
=
 
-
 

आपादादिति जात्यैकवचनम्;
 

तत् कुर्यात् गरुडसमं नरस्य चक्षुः ।
 

इत्यादिवत् । पादावारभ्य; आङभिविधौ । आ शीर्षात् ; शीर्षात् = शिरसः;

'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । शीर्षमवधिं कृत्वेति साकल्यमुक्तम् ।

आङत्र मर्यादायाम्। वपुः=मूर्तिः । इदम् =समनन्तरवर्णितम्। अनघम्;

अघस्य = पापस्य, विरुद्धम्; तदन्यतद्विरुद्धृतदभावद्योतकत्वान्नञः, अधर्म

इत्यादिवत्। वैष्णवम् = विष्णोः संबन्धि । 'तस्येदम्' इत्यण् । स्वचित्ते

=
स्वीयत्वेन निश्चिते मनसि । निरस्ताखिलकलिकलुषे दूरतः क्षिप्तं क
 
Km
 
51.1 शीर्षाद् EV॰±EŞEY 2ABC ] शीर्णो EP°EK 51.1 यः स्वचित्ते EYEKESm
EV±ABC ] यः स चित्ते EP° 51.2 °कलुषे EYEP°E¥ESEY'2AC ] वपुषे B 51.2
॰प्रमोदः E¥॰±EB°E5"ABC ] प्रमोदम् ESEY 2
 
O
 
50.126 त्वद्भक्तब् स्मरलोकनाथ ] Mukundamālāstotra 30.
 
51.6 तत् कुर्यात् गरुडसमं नरस्य चक्षुः ]
 
१६१
 
2.15.178.
 
51.8 उत्तमाङ्गं शिर: शीर्षम् ] Amara 2.2.95.
51.11 तस्येदम् ] Astādhyāyī 4.3.107.
 
Vangasenasamhita 67.37; Prayogasāra
 
50.126 त्वद्भक्त° EYC ] भऋत्य AB 50.127 °भागवत° EYvAC ] भागवतस्य B
50.127 • शेखरमहाराजवचनाच्च EXC] वचनाच्च आ पादादित्यादि A; शेखरोक्तत्वाच्च
आ पादादित्यादि B 51.7 इत्यादिवत् E¥BC ] इतिवत् A
पादादारभ्य EVBC 51.7 आ शीर्षात् E¥*BC ] om. A
शिरसा B 51.8 इत्यमरः EVC ] इति वै AB
 
51.7 पादावारभ्य A ]
51.7 शिरस: EXAC ]
51.10 विरुद्धम् E¥AC ] निरुद्धम्
51.11 अधर्म इत्यादिवत् EX1 ] असुरादिवत् AC; असुरादि च B
 
B
 
-