2023-09-15 05:51:14 by jayusudindra
This page has been fully proofread once and needs a second look.
=
क्रोधात्मकस्य वह्नेः, धूम्याः = धूमस्य संचयाः ; 'धूम्या वात्या तु तद्वृ-
न्दे सर्वम्' इति वैजयन्ती । रोषाग्नेरान्तरत्वात् धूमस्योर्ध्वप्रवृत्त्यौचित्यम् ।
अगरुधूम्याग्रहणं भगवत्केशानामपि परिमलबहुलत्वात् कार्ष्ण्यातिशयाच्च।
केशाः=शिरोरुहाः। केशिद्विषः = केशिसंज्ञं तुरगरूपमसुरं हतवतः । के-
शिद्विष इति रोषाग्निना केशैश्च संबध्यते । विपुलक्
ला=विस्तीर्णाः, अनेकजन्मानुभाव्यदुःखहेतुत्वात्, बहुलभेदत्वाच्च । 'अ-
विद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः' इति स्मृताः, तमोमोहमहामोह-
तामिस्रान्धतामिस्रापरपर्यायाः पञ्च क्लेशाः । प्रकृतिमहदहंकारतन्मात्ररूपे
ऽनात्माष्टके आत्मधीस्तमो
मोहो
मोहो रागश्च; ऐश्वर्याष्टकस्य विषयदशकस्य च प्रतिहत्या विकारस्तामिस्रो
द्वेषश्च; एषामेव भोगान्तराले नाशभीतिरन्धतामिस्रो
वा, 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या', 'दृग्द-
र्शनशक्त्योरेकात्मिकेवास्मिता', 'सुखानुशयी राग: ', 'दुःखानुशयी द्वेषः',
'स्वरसवाही विदुषोऽपि तथा
तद्रूपाणां पाशानाम् =बन्धरज्जूनाम्, ऊर्ध्वाधःकर्षणसाधनत्वात्;
65
१४०
-
46.50 सुप्यजातौ णिनिस्ताच्छील्ये ] Astādhyāyī 3.2.78.
46.52 धूम्या वात्या तु तद्वृन्दे सर्वम् ] Vaijayantī 5.1.14.
46.57 अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ] Yogasūtra 2.3.
46.65 अनित्याशुचि
46.56
46.58
°ता-
46.50 प्लुष दाहे EYVAC ] पुरुष दा B 46.51 धूमस्य ELAC ] तद्भूमस्य B 46.52
धूम॰ EVBC ] धूमस्या A 46.53 ● शयाच्च EYBC ] शयत्वाच्च A 46.55 रोषाग्निना
E¥C ] नेह न रोषाग्निना A; om. B 46.56 विस्तीर्णा
॰जन्मानुभाव्य॰ EYLAC ] जन्म
तद्रूपाणां पाशा
बहुभेदाच्च A
मिस्रापर॰ EYAC ] तामिस्र B 46.59 रूपे ऽनात्माष्टके A ] रूपेणात्माष्टके EX BC
46.59 लब्धे EYAC ] वा लब्धे B 46.60 दशविधेषु EYAC ] दशविषयेषु B
विषयदशकस्य A ]om. EXC; विषयशब्दः तस्य B 46.63 अनित्याशुचि ० EXBC ]
अशुचि A 46.64 ° शक्त्योरेकात्मतेवा॰ A ] शक्त्योरेकात्मिकेवा EYBC 46.64 रागः
E¥॰B ] रागं AC 46.65 तथारूढो ऽभिनिवेश: EYAC ] तथाभिरूपोऽभिरिवेशः B
1
46.61
50
60