This page has been fully proofread once and needs a second look.

विष्णुपादादिकेशस्तोत्रम् ४१
 
समग्रं यथा तथा,न तु कटाक्षमात्रेण ; प्रेक्षमाणे
न तु कटाक्षमात्रेण ;
 
= प्रकर्षेण पश्यत इति
 
समग्रं यथा तथा,

हेतौ शानच्। अथवा, वर्तमाननिर्देशात् तथाविधस्य स्वाभाव्यमाह तत्र ।

रूपकमुपमा चात्रालंकारः ॥ ४० ॥
 
१२४
 

 
अथ 'तद्भूभ्रूविजृम्भः परमेष्ठिधिष्ण्यम्' इति वचनात् ब्रह्मलोकत्वेनोपास्यं

भ्रूयुगमुपास्ते -
 

 
पातात् पातालपातात् पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं

येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसङ्घाः ।
 

नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते
 

कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥ ४१॥
 
=
 

 
पातात् = रक्षतात् । पातालपातात्; रसातलोपलक्षिते निरये यः पातः
=
दुष्कर्मपरतन्त्रतया गमनं तस्मात् ।
 

ततश्च नरका विप्र [ प्र] बोधः सलिलस्य च ।

पापिनो येषु पात्यन्ते ताञ्छृछ्रुणुष्व महामुने ।
 
40.41 Manuscript D ends abruptly with the word katāksa in 40.41
 
41.1 पातात् पातालपातात्
posed with verse 42.
 
...
 
...
 
40.44 तद्भूविजृम्भः परमेष्ठिधिष्ण्यम् ] Bhāgavatapurāņa 1.2.30.
 
41.8 ततश्च नरका महामुने ] Visnupurāna 2.6.1.
 
Km
 
वालिकामातरं नः E¥v±ESEX*2ABC ] EP°E¥" trans-
===
 
= 5
 
40.41 पश्यत
 
40.41 प्रेक्षमाणे B ] किन्तु प्रेक्षमाणे EYC; प्रेक्ष्यमाणे A; प्रेक्षमाणे B
इति EYC ] प्रश्यति इति AB 40.42 स्वाभाव्य॰ EXC ] प्रेक्षणस्य स्वाभाव्य A; प्रेक्ष-
णस्वाभाव्य B 40.42 तत्र EXC ] अत्र AB 40.43 चात्रालंकारः E¥‡‡C ] चालंकारः
AB 40.44 तद्भू॰ EYBC ] तद्भू A 40.45 उपास्ते EYC] उपास्ते पातादित्यादि
41.3 °रङ्गे E¥॰BC ] भागे A 41.4 विलसति EYBC ] लसति च A
रक्षतात् E¥C ] रक्षताम् A; रसात् B 41.5 लक्षिते EYvAC ] रक्षिते B
41.8 विप्र
EVAC ] विकप्र B 41.8 [प्र]बोधः सलिलस्य च conj. A ] भूयो वै
41.8 पापिनो येषु EVIC] पातिनो येषु A; प्रापिनो
 
AB
 
41.5
 
ED¹BC
 
B
 
45