This page has been fully proofread once and needs a second look.

1
 
● विष्णुपादादिकेशस्तोत्रम् ४०
 
तस्यर्ते यः क्षणो नीत उत्तमश्लोकवार्तया ॥

इत्यादिपुराणवचनात् । अत्र वक्तात्राम्भोजे अधरमणिमिति च केवलं निर-

वयवरूपकम्। पक्वबिम्बाभिराममित्यत्र भ्रान्तिमान् तन्मूला च तुण्डदण्ड

इवेत्युत्प्रेक्षा। क्यङो ऽप्युपमा उत्प्रेक्षायां पर्यवस्यति । शोणीकृतात्मेत्यत्र त-

द्गुणः, स च भ्रान्तिमन्तमुत्थापयतीत्यङ्गाङ्गिभावेनायं संकरोऽलंकारः॥ ३९॥
 

 
अथ रवीन्दुरूपेणोपास्ये श्रीमल्लोचने उपास्ते
 
35
 
-
दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू

त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः ।

अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे

पातामाताम्रशुक्लात्कासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे॥ ४०॥
 
5
 

 
दिशः प्राच्याद्याः, कालमहोरात्रादिम्, वेदयन्तौ = स्वचारेण ज्ञापयन्तौ

स्वोदयास्तमयोपाधिजन्यत्वात् प्राच्यादिव्यवहारस्य, यथाह मुरारिः
-
औपाधिकप्राच्यादिव्यवहारबीजविरहाद्दिङ्मात्रमेव स्थितम् ।

इति । राशिचक्रावस्थितिमूलत्वाच्चाहोरात्रादिव्यवहारस्य,
 
39.31 आयुर्हरति उत्तमश्लोकवार्तया ] Bhāgavatapurāņa 2.3.17.
40.7 औपाधिक॰ स्थितम् ] Anargharāghava 2.51.
 
१२१
 
...
 
A
 
B
 
39.34
 
39.31 तस्यर्ते EYBCD ] तस्य ते A 39.31 क्षणो EYACD ] कणो B 39.31 नीत
E¥CD ] नीति A 39.31 °वार्तया EXACD ] वार्तये B 39.33 निरवयव ABCD ]
नियम EXo1
39.33 • बिम्बाभिराम• EXBCD ] बिम्बाधर A 39.33 भ्रान्तिमान्
तन्मूला च ABD ] भ्रान्तिभ्रान्तं दृष्ट्वा EY1; भ्रान्तिमान् तत्र वाचा (? च्या) C
क्यङो E¥ºC ] क्यङो उपक्रान्तो A; मेत्य्तापत्क्रमो B; क्यङो उपक्रान्तो च D 39.35
भ्रान्तिमन्त° AC ] भ्रान्ति Eyv1; भ्रान्तिमत B; भ्रान्ति---न्त D 39.35 भावेनायं ABD ]
भावेन EY॰C 39.36 रवीन्दु • EYBCD ] बिन्दु A 39.36 उपास्ते EVC ] उपास्ते
दिक्कालावित्यादि ABD 40.3 अस्मानब्ज EYAC ] अस्मानभ्र BD
40.5 स्वचारेण
EX*BCD ] स्वचारे A 40.7 बीज EY ABC ] om. D 40.7 स्थितम् E¥‡C ] स्थिति
40.8 इति राशिचक्रावस्थिति ACD ] इति (eyeskip) EX*1; राशिचक्रावस्थित इति
 
O