This page has not been fully proofread.

विष्णुपादादिकेशस्तोत्रम् २५
 
इति वचनात्; अन्तरिक्षस्वरूपे = आकाशात्मनि । 'आकाशमुदरं नाभि-
रश्मिः' इति सावित्रीहृदये। 'आवपनमाकाशः । आकाशे हि सर्वं स-
माप्यते।' इत्यैतरेयोपनिषदि चाम्नानात् कार्यजातं व्याप्य वर्तमानत्वादा-
काशत्वोक्तिः। क्रोडभागे = उदरप्रदेशे; 'शय्याधूसरक्रोडरोमराजिषु' इति 45
कादम्बरीप्रयोगात्। अत्र क्रोडशब्देन मूलप्रकृतिर्भगवत उदरत्वेन उच्यत
इति गम्यते, तस्यामेव जगत्प्रभवप्रवेशोपपत्तेः।
 
=
 
अहीन्द्रतल्पे ऽधिशयान एकः
कृतक्षणश्चात्मरतावहीनः ।
यो ऽन्तः शरीरे ऽर्पितभूतसूक्ष्मः
कालात्मिकां शक्तिमुदीरयानः ॥
इति,
 
८६
 
लोकानपीतान् ददृशे स्वदेहे ।
इति भागवतोक्तेः।
 
विपुलेन सागरशयस्य कुक्षिणा
 
भुवनानि यस्य पपिरे युगक्षये ।
 
इति माघोक्तेः, 'दामोदरो निजोदरगह्वरनिक्षिप्तजगदण्डः ।' इति वेणीसंहा-
रोक्तेः क्रोडग्रहणम्। अन्तःकरणम्; अन्तः
 
चक्षुरादिभ्यो ऽभ्यन्तरसंक-
=
 
25.43 आकाशमुदरं नाभिरश्मिः ] Source not known.
 
25.44 आवपनमाकाश: आकाशे हि सर्वं समाप्यते ] Not traced to Aitareyopanisad.
25.45 शय्याधूसरक्रोडरोमराजिषु ] Kādambarī, Pūrvabhāga, p. 57, 1.6.
 
25.51 अहीन्द्रतल्पे ऽधिशयान
 
शक्तिमुदीरयानः ] Bhāgavatapurāņa 3.8.10.
25.53 लोकानपीतान् ददृशे स्वदेहे ] Bhāgavatapurāņa 3.8.12d.
25.56 विपुलेन युगक्षये ] Śiśupālavadha_13.4.
 
इति सावित्रीहृदये EYVAC]
25.44 आम्नानात् EYAC ]
 
25.43 नाभिरश्मिः EXIC] नाभिरग्निः AB 25.43
रसादिहृदये B 25.44 आवपन EYA ] आपवन BC
आम्ना---त् B 25.45 शय्या EYLAB ] ऊषा शय्या C
कादम्बरी C 25.49 · रतावहीनः । EYC ] तोपनीह: A; तपावहीनः B 25.50 यो
ऽन्तः E¥‡‡C ] सो ऽन्तः AB 25.53 लोकानपीतान् B ] लोकानपीतो A ; लोकापीमान्
 
25.46 कादम्बरी॰ EVLAB ] च
 
EXC 25.56 पपिरे EYAC ] पिपरे B
 
EYA ] इति वेणीसंहारोक्तेः (eyeskip) B
 
25.57 इति माघोक्तेः इति वेणीसंहारोक्तेः
25.58 • संहारोक्ते: EYBC ] संहारोक्तेश्च
A 25.58 अन्तःकरणम् EXC ]om. A; अन्तरं करण B 25.58 ऽभ्यन्तरसंकल्प
EVBC ] ह्यन्तरकल्प A
 
...
 
50
 
55