This page has been fully proofread once and needs a second look.

११०
 
वेदान्तसार:
 
नन्दैकर समखिलभेदप्रतिभासरहितमखण्ड -
ब्रह्मावतिष्ठते ; 'न तस्य प्राणा उत्क्रामन्ति '
' 'अत्रैव समवनीयन्ते' 'विमुक्तश्च विमुच्यते'
इत्यादिश्रुतेः ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्य सदानन्दविरचितो

वेदान्तसारः समाप्तः ॥
 
[commentary]

 
अनन्ताङ्घ्रियुगं स्मृत्वा रचिता बालबोधिनी ।
आपदेवेन वेदान्तसारतत्त्वस्य दीपिका ॥
 
इति श्री आपदेवविरचिता बालबोधिन्याख्या

वेदान्तसारव्याख्या समाप्ता ॥