This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
नपुरःसरं स्वगतचिदाभासेन जडं घटमपि भासयति । तदुक्तम् -
सयति । तदुक्तम् –
- 'बुद्धितत्स्चिदाभासौ
द्वावपि व्याप्नुतो घटम् । तवात्राज्ञानं धिया
नश्येदाभासेन घटः स्फुरेत्' इति । यथा दीपप्र-
भामण्डलमन्धकारगतं घटपटादिकं विषयकृत्य
तद्भुतान्धकारनिरसनपुरःसरं स्वप्रभवाया तदपि
भासयतीति ॥
 

 
एवंभूतस्वस्वरूपचैतन्यसाक्षात्कार पर्यन्तं श्र
वणमनननिदिध्यासनसमाध्यनुष्ठानस्यापेक्षित-
त्वात्तेऽपि प्रदइर्र्श्यन्ते -- श्रवणं नाम षड्विधलि-
ङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि तात्पर्याव-
यर्थ तूलाझानं स्वीक्रियते तदा तु तदेव 'घटं न जानामि
इति प्रतीतेर्विषयः । तस्मादेव च रजतमुत्पद्यते । बृया तु
सकार्यस्य तस्य निवृत्तिः क्रियते । ततश्च

 
[commentary]
 
र्यार्थं
तूलाज्ञानपक्नं स्वीक्रियते, तदा तु तदेव 'घटं न जानामि' इति प्रतीतेर्वि एवा-
ज्ञान
यः । तस्मादेव च रजतमुत्पद्यते । वृत्त्या तु सकार्यस्य तस्य निवृत्तिः । तस्मायुक्तमुक्तमेतक्रियते । ततश्तुतूलाज्ञानपक्ष एवाज्ञानवृत्तिः । तस्माद्युक्तमुक्तमेतच्च तूलाज्ञानपक्ष इति । चिढ़ा-
दाभासेनेति । केवलाया वृत्तेजंर्जडत्वेन अभासकत्वादिति भावः ॥
 

 
तात्पर्यावधारणमिति । तात्पर्यावधारणानुकूलो विचार