This page has not been fully proofread.

बालबोधिनीसहितः ।
 
नपुरःसरं स्वगतचिदाभासेन जडं घटमपि भा-
सयति । तदुक्तम् – 'बुद्धितत्स्यचिदाभासौ
द्वावपि व्याप्नुतो घटम् । तवाज्ञानं धिया
नश्येदाभासेन घटः स्फुरत्' इति । यथा दीपप्र-
भामण्डलमन्धकारगतं घटपटादिकं विषयकृत्य
तद्भुतान्धकारनिरसनपुरःसरं स्वप्रभवा तदपि
आसयतीति ॥
 
एवंभूतस्वस्वरूपचैतन्यसाक्षात्कार पर्यन्तं श्र
वणमनननिदिध्यासनसमाध्यनुष्ठानस्यापेक्षित-
त्वात्तेऽपि प्रदइर्यन्ते - श्रवणं नाम षड्विधलि-
ङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि तात्पर्याव-
यर्थ तूलाझानं स्वीक्रियते तदा तु तदेव 'घटं न जानामि
इति प्रतीतेर्विषयः । तस्मादेव च रजतमुत्पद्यते । बृया तु
सकार्यस्य तस्य निवृत्तिः क्रियते । ततश्च तूलाज्ञानपक्ष एवा-
ज्ञानवृत्तिः । तस्मायुक्तमुक्तमेतच तुलाज्ञानपक्ष इति । चिढ़ा-
भासेनेति । केवलाया वृत्तेजंडत्वेन अभासकत्वादिति भावः ॥
 
तात्पर्यावधारणमिति । तात्पर्यावधारणानुकूलो विचार