This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
संबन्धत्रयं नाम पदयोः सामानाधिकरण्यं प
दार्थयोर्विशेषणविशेष्यभावः प्रत्यगात्मलक्षण-
योर्लक्ष्यलक्षणभावश्चेति । तदुक्तम् -- 'सामा-
नाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यल-
क्षणसंबन्धः पदार्थप्रत्यगात्मनाम्' इति । सा-
मानाधिकरण्यसंबन्धस्तावत् -- यथा 'सोऽयं

देवदत्तः' इत्यस्मिन्वाक्ये तत्कालविशिष्ट-
देवदत्तवाचकसशब्दस्य ए
तत्कालविशिष्टदेव-
दत्तवाचकशब्दस्य एतत्कालविशिष्टदेवदत्तवाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्य -
संबन्ध:धः ; तथात्र 'तत्त्वमसि' इति वाक्ये-

 
[commentary]
 
र्थबोधकमिति, संसर्गागोचरप्रमितिविषयबोधकमित्यर्थः ।
प्रत्यगात्मलक्षणयोरिति । अत्र लक्षणपदेन लक्षकमुच्यते ।
पदार्थोथेति । पदार्थोंथौ च प्रत्यगात्मा च तेषामित्यर्थः । यद्वा
पदं च अर्थश्च प्रत्यगात्मा च तेषामित्यर्थः ।सामानाधि-
करण्येति । समानविभक्त्यन्तयोः पदयोरेकस्मिन्नर्थे तात्पर्
यं सामानाधिकरण्यमित्यर्थ:थः । 'अभिधेयाविनाभूते प्रतीतिर्लक्ष-
णोच्यते' 'शक्यसंबन्धो लक्षणा' इत्येतन्मत्तद्वयाभिप्रायेण
तत्त्वंपदयोस्तदर्थयोर्वेत्युक्तमिति मन्तव्यम् ॥
 
८४