This page has been fully proofread twice.

भूतभूरादिचतुर्दश भुवनानि, एतदायतनभूतं ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपपञ्चीकृतभूतमात्रं भवति । एतानि शब्दादिविषयसहितानि पञ्चीकृतानि भूतानि, सूक्ष्मशरीरजातं चैतत्सर्वमेतेषां कारणरूपापञ्चीकृतभूतमात्रं भवति । एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतानि उत्पत्तिव्युत्क्रमेणैतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवन्ति । एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधारभूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति ॥
 
[commentary]
 
त्मनोपदेशोऽपवाद इत्यर्थः । एतत्सर्वमिति । यथा घटो मृत्स्वरूपस्तत्कार्यत्वात्, तथैतदित्यर्थः । व्युत्क्रमेणेति । पृथिवी जलमात्रम्, जलं तेजोमात्रम्, तेजो वायुमात्रम्, वायुराकाशमात्रमित्यर्थः । तदुक्तम् -- 'विपर्ययेण तु क्रमोऽत उपपद्यते च' इति, 'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥ वायुर्व्योम्नि....' इति च । अज्ञानोपहितेति । अज्ञानविष-