This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
प्रकाशाप्रकाशसद्भावात्, 'मामहं न जानामि'
इत्याद्यनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति व-
दति । अपरो बौद्धः -- 'असदेवेदमग्र आसीत्
' इत्यादिश्रुतेः, सुषुप्तौ सर्वाभावात्, 'अहं सु-
षुप्तौ नासम्' इत्युत्थितस्य स्खावाभावपरामर्श-
विषयानुभवाच्च शून्यमात्मेति वदति ॥
 

 
एतेषां पुत्रादीनामनात्मत्वमुच्यते -- एतैर-
तिप्राकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवा-
भासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानाम्
 

 
[commentary]
 
इत्यर्थः । भाट्टैर्ह्यात्मनो द्रव्यबोधात्मकत्वं स्वीक्रियते । अत-
स्तेषामज्ञानोपहिते चैतन्ये एव आत्मत्वभ्रम इति भावः । द्रव्य-
बोधात्मकत्वे युक्तिमाह -- सुषुप्तावित्यादिना । अपर इति,
स्पष्टम् । श्रुतेश्च वस्तुतोऽनभिव्यक्तना मरूपात्मनावस्थाने ता-
त्पर्यम्, 'सदेव सोम्येदमग्र आसीत्' इति श्रुतेः, असतः
सज्जननायोगाच्चेति ध्येयम्
 
32
 
-
 
15
 
tere i
 

 
विशेषाभ्ध्यारोपं प्रदर्श्य तस्यारोपत्वं दर्शयति -- एतेषा-
मिति उत्तर श्रुतियुक्त्यनुभवाभासैः पूर्वश्रुतियुक्त्यनुभवा
 
-