This page has been fully proofread once and needs a second look.

वेदान्तसारः
 

ब्रह्म । अज्ञानादिसकलजडसमूहोऽवस्तु । अ-

ज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं

क्रियत इति चेत्, तर्हि 'नेह नाना' इत्यादिश्रुत्या अत्यन्ता-

भावसामानाधिकरण्यमप्यनुभूयत इति तन्न विरुद्धम् । किं

च प्रपञ्चसत्त्ववादिनापि प्रागभावप्रध्वंसान्योन्याभावसामा-

नाधिकरण्यं घटस्य मृत्पिण्डे स्वीक्रियते । एवं च अत्यंन्ता-

भावस्थापि घटसामानाधिकरण्यं वाच्यम्, घटाभावत्वात् ।

किं च मृत्पिण्डघटप्रागभावयोराश्रयाश्रयिभाव इत्यत्र तावन्न

विवादः । तत्र प्रागभावस्याश्रयिता न प्रागभावत्वेन, गौरवात् ।

किं तु घटाभावत्वेन, लाघवात्प्रध्वंसादावनुगतत्वाच्च । तथा च

आवश्यिकः ।

अपि च घटस्य प्रागभावसामानाधिकरण्यं च तदत्यन्ता-

भावसामानाधिकरण्यमुक्तमेव ; अत्यन्ताभावातिरिक्तप्राग-

भावे मानाभावात्, प्राक्कालावच्छिन्नस्यैवात्यन्ताभावस्य प्रा-

गभावत्वात् । ' इदानीं घटो नास्ति, किं तु भविष्यति' इति

प्रतीत्यापि म एव विषयीक्रियत इति । तस्मादत्यन्ताभाव-

सामानाधिकरण्यं न विरुद्धम् । ततश्च युक्तं प्रपञ्चस्यानि-

र्वचनीयत्वम् । अज्ञानं निरूपयति- अज्ञानं त्विति ।

सत्त्वे बाधो न स्यात् ; असत्त्वेऽपरोक्षत्वप्रथा न स्यात् ;
 

 
मृत्पिण्डघटात्यन्ताभावयोरप्याश्रयाश्रयिभाव