This page has not been fully proofread.

बालबोधिनीसहितः ।
 
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादि-
परमकृपयाध्यारोपापवादन्यायेनैनमुपदि-
शति, 'तस्मै स विद्वानुपसन्नाय प्राह' इत्या
 
श्रुतेः ॥

 
दिश्रुतेः-
असर्पभूते रजौ सर्पारोपवद्वस्तुन्यवस्त्वारो-

 
३१
 
अपवादस्याध्यारोपपूर्वकत्वात्प्रथममध्यारोपं निरूपयति-
वस्तुनीति । दृष्टान्तमाह - असर्पेति । सर्पारोपवदिति ।
अनिर्वचनीयसर्पारोपवदित्यर्थः, देशान्तरीयसर्पभाने माना-
भावात् । तथा हि -- सति दोषविशेषे रज्ज्वां सर्पों भासत
इत्यनुभवसिद्धम् । दोषे च अपगते 'नास्ति सर्पः, मिथ्यैवा-
मात्' इत्यप्यनुभूयते । अत्र प्रतिपन्नस्य देशान्तरसत्त्वं न
भ्रमेण वा बाधेन वा विषयीक्रियते । बाधान्यथानुप-
पत्यैव देशान्तरसत्त्वं कल्प्यत इति चेत्, तर्हि बाधा-
न्यथानुपपत्त्या अत्र प्रतिपन्नस्यैव बाधयोग्यं सत्त्वं क
लप्यताम्, अनुभवारूढत्वात् । न तु देशान्तरसत्त्वमनुभ-
वानारूढम् । न च बाधयोग्ये सत्त्वे कल्प्यमाने स्वाश्रय-
निष्ठात्यन्ताभावप्रतियोगित्वमक्लप्तं कल्पनीयमिति वाच्यम् ।