This page has been fully proofread twice.

वाप्तिश्च, 'तरति शोकमात्मवित्' इत्यादिश्रुतेः, 'ब्रह्मविद्ब्रह्मैव भवति' इत्यादिश्रुतेश्च ॥
 
[commentary]
 
तस्याश्चिद्रूपत्वे ज्ञानसाध्यत्वानुपपत्तेः । चिद्भिन्नत्वेऽद्वैतविरोध इति चेत्, मैवम् । अज्ञानं ह्यनिर्वचनीयम् । अनिर्वचनीयस्य च न ध्वंसोऽस्ति, मानाभावात् । सिद्धान्ते कपालवद्विरुद्धकार्योदय एव ध्वंसः । न च शुक्त्यादौ बाधादिदशायां रजतादिविरुद्धस्य कस्यचिदुत्पत्तिरस्ति, शुक्तित्वादेर्भ्रमात्प्रागपि सत्त्वात् । तस्मान्नानिर्वचनीयस्य ध्वंसः । किं तु स्वाश्रयेऽत्यन्ताभावः, तत्र व्यवहारतो रजतादेरधिष्ठानातिरिक्तात्यन्ताभावस्वीकारेऽपि न चैतन्यातिरिक्तोऽविद्यात्यन्ताभावः । अपि तु चिद्रूप एव, अन्यथा अद्वैतव्याकोपात् । एवं च चिद्रूपैवाविद्यानिवृत्तिः । न च एवमविद्यानिवृत्तेर्नित्यत्वेन तत्त्वज्ञानवैयर्थ्यम्, तत्त्वज्ञानेनाविद्यात्यन्ताभावबोधस्य जननात् 'नासीन्नास्ति न भविष्यति' इति शुक्तित्वबोधेनेव रजतात्यन्ताभावबोधस्य । ननु यद्यविद्यानिवृत्तिश्चिद्रूपा, तत्त्वज्ञानेन च अविद्यात्यन्ताभावबोधमात्रं मन्यते, तदा श्रवणादीनां निष्प्रयोजनत्वापत्तिः ; चिद्रूपाविद्यानिवृत्तेर्नित्यत्वेनाप्रयोजनत्वात्, अत्यन्ताभावबोधस्य च सुखदुःखाभावान्यत्वेनापुरुषार्थत्वादिति, तत्राह -- स्वस्वरूपानन्दावाप्तिश्चेति । च-शब्दः शङ्कानि-