This page has not been fully proofread.

बालबोधिनीसहितः ।
 
वाप्तिश्च, 'तरति शोकमात्मवित्' इत्यादिश्रुतेः,
ब्रह्मविद्ब्रह्मैव भवति' इत्यादिश्रुतेश्च ॥
 
२९
 
तस्याश्चिद्रूपत्वे ज्ञानसाध्यत्वानुपपत्तेः । चिद्भिन्नत्वेऽद्वैत विरोध
इति चेत्, मैवम् । अज्ञानं ह्यनिर्वचनीयम । अनिर्वचनीयस्य
च न ध्वंसोऽस्ति, मानाभावात् । सिद्धान्ते कपालवद्विरुद्धका-
र्योदय एव ध्वंसः । न च शुक्त्यादौ बाधादिदशायां रजतादि-
विरुद्धस्य कस्यचिदुत्पत्तिरस्ति, शुक्तित्वादेर्भ्रमात्प्रागपि सत्त्वा-
त् । तस्मान्नानिर्वचनीयस्य ध्वंसः । किं तु स्वाश्रयेऽत्यन्ताभावः,
तत्र व्यवहारतो रजतादेरधिष्ठानातिरिक्तात्यन्ताभावस्वीका-
रेऽपि न चैतन्यातिरिक्तोऽविद्यात्यन्ताभावः । अपि तु चिद्रूप
एव, अन्यथा अद्वैतव्याकोपात् । एवं च चिद्रूपैवाविद्यानि-
वृत्तिः । न च एवमविद्यानिवृत्तेनित्यत्वेन तत्त्वज्ञानवैयर्थ्यम् ।
तत्त्वज्ञानेनाविद्यात्यन्ताभावबोधस्य जननात् 'नासीन्नास्ति
न भविष्यति' इति शुक्तित्वबोधेनेव रजतात्यन्ताभावबोधस्य ।
ननु यद्यविद्यानिवृत्तिश्चिद्रूपा तत्त्वज्ञानेन च अविद्यात्यन्ता-
भावबोधमात्रं मन्यते, तदा श्रवणादीनां निष्प्रयोजनत्वा-
पत्ति: ; चिद्रूपाविद्यानिवृत्तेर्नित्यत्वेनाप्रयोजनत्वात्, अत्य-
न्ताभावबोधस्य च सुखदुःखाभावान्यत्वेनापुरुषार्थत्वादिति,
तत्राह
— स्वस्वरूपानन्दावाप्तिश्चेति । च-शब्द: शङ्कानि-
,