This page has not been fully proofread.

बालबोधिनीसहितः ।
 
विद्यया देवलोकः' इत्यादिश्रुतेः । साधनानि
नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविराग-
शमादिषट्कसंपत्तिमुमुक्षुत्वानि । नित्यानित्य-
वस्तुविवेकस्तावह्मैव नित्यं वस्तु ततोऽन्यद-
खिलमनित्यमिति विवेचनम् । ऐहिकानां स्र-
क्चन्दनवनितादिविषयभोगाणां कर्मजन्यत-
२३
 
1
 
धनानीति । अत्र विवेकादीनां क्रमो हेतुहेतुमद्भावेन द्रष्ट-
व्यः । ब्रह्मैवेति । ननु ब्रह्मैव नित्यमन्यदखिलमनित्य-
मिति विवेचनं निश्चयः संशयो वा । नाद्यः, विवेककाल-
एव ब्रह्मणो ज्ञातत्वात्, श्रवणादिवैयर्थ्यापातान् । नान्त्यः,
तथा सति विवेकस्य वैराग्यहेतुत्वं न स्यात् । न हि सं-
देहमात्रेणैहिक पारॅलौकिकार्थविरागः संभवति । एतेनापात-
ज्ञानमेतदिति निरस्तम्, आपातज्ञानेन विरागासंभवादिति
चेत्, सत्यम् । इदं सर्वमनित्यं कृतकत्वादिहेतुभ्यः, एत-
स्याधिष्ठानं किंचिन्नित्यं निरधिष्ठानस्यानित्य खासंभवात्,
इत्यालोचनात्मक प्रत्ययविशेषस्य विवेकत्वेन विवक्षितत्वात् ।
एतत्प्रत्ययात्मकविवेकानन्तरं कृतकेभ्य ऐहिका मुष्मिकेभ्यो
विराग: संभवत्येव । तदुक्तं वाचस्पतिमिश्रैः - 'मा भूदिदं
 
-