This page has been fully proofread once and needs a second look.

वदान्तसार:
 

संध्यावन्दनादीनि । नैमित्तिकानि पुत्रजन्मा-
ग्र

द्य
नुबन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि
 

[Commentary]
 
पकत्वं न नित्यानामिति वाच्यम् , विशिष्टस्य ज्ञापकत्वे

विशेषणस्यापि ज्ञापकत्वात् । अथवा यद्यपि नित्यानाम-

करणस्य वा न प्रत्यवायहेतुत्वम् , तथापि नित्यकालेऽनु-

ष्ठितक्रियाया एव स्वतन्त्रप्रत्यवाय हेतुत्वम् , ' अकुर्वन् '

इति शतृप्रत्ययस्य ' विहितस्याननुष्ठानात् ' इति पञ्चम्या-
श्वा

श्चा
करणस्य नियतपूर्ववृत्तित्वमात्रे तात्पर्यात् , यथा 'तत्त्व-
तत्त्व-
ज्ञानान्निःश्रेयसाधिगमः ' इति न्यायसूत्रे पञ्चम्या: । मूले-

ऽपि नित्यान्यकरणे प्रत्यवायसाधनानीत्यनेन नित्याकरणस्य

प्रत्यवायनियतपूर्ववृत्तित्वमेवोच्यत इति सर्वमवदातम् ।

नैमित्तिकानीति । एतदकरणस्यापि प्रत्यवायज्ञापकत्वं तन्नि-

यतपूर्ववृत्तित्वं वा द्रष्टव्यम् । पुत्रेति । ' वैश्वानरं द्वादशक-


पालं निर्वपेत्पुत्रे जाते ' इति श्रुतेरित्यर्थ: । प्रायश्चित्तानीति ।

अत्र वदन्ति ---- न प्रायश्चित्तानां पापक्षयः फलम् , अपुरु-

षार्थत्वात् । पुरुषार्थो हि सुखं दुःखाभावो वा । न च पाप-

क्षयस्यैतदन्यतरत्वमस्ति । तस्मात्पापक्षयफलत्वे प्रायश्चित्ते

प्रवृत्तिरेव न स्यात् , पुरुषार्थानुबन्धाभावात् । किं च

प्रायश्चित्तस्य पापक्षयफलत्वे नित्यादेः प्रायश्चित्तस्य को
 
9