This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
१२
 
S
 
"
 

तव्यः' इति स्वविधिप्रयुक्ततैव संभवतीति किमित्यध्यापन-

विधिप्रयुक्तत्वम् । यदि च अध्ययनमन्तरेण अध्यापनम-

नुपपन्नमिति अध्यापनविधिप्रयुक्तता अध्ययनस्य, तर्हि अ-

ध्यापनमन्तरेण अध्ययनानुपपत्तेः अध्ययनविधिप्रयुक्ततैव

अध्यापनस्य किं न स्यात् ? किं च अध्यापनस्यैव विधेयत्वे

अध्येतुर्नियोगाभावात् स्वयं प्रवृत्तिर्न स्यात् ? न च इष्टा-

पत्तिः, 'सत्यकामो ह वै जाबालो हारिद्रुमतं गौतममेत्योवाच
'
इत्यादिश्रुतौ स्वयं प्रवृत्तेः श्रूयमाणत्वात् । तस्मादध्ययनं

स्वविधिप्रयुक्तम, न त्वध्यापन म्, न त्वध्यापनविधिप्रयुक्तमिति सूक्तम् । वि
-
स्तरस्तु विवरणादौ बोद्धव्य: । अध्ययनस्य च फलमर्था-

वबोध:, दृष्टत्वादिति मीमांसका: । नेति सिद्धान्तः ।

तथा हि-
हि —
--- 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययन विधिना

तावदध्ययनं विधीयते । तस्य च फलाकाङ्क्षायां नाथ-
र्था-
वबोधस्य फलत्वेनान्वयः, मानाभावात् । न च दृष्टत्वा-


दिति वाच्यम्, अध्ययनानन्तरमर्थावबोधस्येवावाप्तेरपि

दृष्टत्वात् । न च अवामेप्तेरपुरुषार्थत्वान्न फलत्वमिति वा-

च्यम्,
अर्थावबोधेऽपि तुल्यत्वात् । न च अर्थावबोधे परम्पर-

याहवनीयादिवत्पुरुषार्थानुबन्धित्वात्फलत्वमिति वाच्यम्,

अवाप्तेरपि तुल्यत्वात् । किं च अध्ययनस्यार्थावबोधादवा-
-
 
च्यम्,