This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 

 
एवं च प्रथममेकशाखापर्यालोचनया किंचिद्विशिष्टस्यैव श्रव-

णकर्तव्यताप्रतिपत्तिर्जायते, पश्चात्सर्वशाखापर्यालोचनया

सकलविशिष्टस्य श्रवणकर्तव्यता । तथा च सकलविशिष्टस्य

श्रवणकर्तव्यताप्रतिपत्त्या एकैक विशिष्टस्य श्रवणकर्तृताप्रतिप-

त्तिर्बाधनीया । एवं च प्रसज्ज्यप्रतिषेधप्रसङ्गः । किं च सा-

धनचतुष्टयस्य अधिकारिविशेषणतावादिनापि विवेकादेर्मुमु-

आाहेतुत्वमवश्यं वाच्यम् । एवं च विवेकादीनां मुमु-

क्षाजननेनान्यथासिद्धेर्नाधिकारिविशेषणत्वम् । तस्माच्चरम-

भाविन्येका मुमुक्षैवाधिकारिविशेषणमिति । अत्रास्मद्गुर

त्र: -- पुरुषविशेषणत्वेन हि श्रुतमधिकारिविशेषणं भवति,

यथोपनयनमध्ययन।धिकारिण: । 'शान्तो दान्तः' इत्ये-

वमादौ च विवेकादिकं श्रवणाधिकारिविशेषणत्वेन श्रुत-

मिति तस्याप्यधिकारिविशेषणत्वम् । न च कामाधिकारे

कामनाया एव निमित्तत्वम् ; तथा सति राजसूयेऽपि

स्वाराज्यकामब्राह्मणादेरप्यधिकारप्रसङ्गः । यदि च श्रुतत्वा-

द्वाजत्वमध्य पिकारिविशेषणम्, तदा विवेकादायपि तुल्यम् ।

न च विवेकादीनां मुमुक्षाजननेनान्यथासिद्धिः, मुमुक्षायां

कारणीभूतस्यापि विवेकादेरधिकारिविशेषणत्वस्य पुरुषवि

शेषणत्वेन श्रुतत्वादावश्यिकत्वात् । अन्यथा सामर्थ्यादेरपि