This page has not been fully proofread.

70
 
THE RAMAYANA
 
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्।
जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम्॥
 
I may abandon Kausalya or Sumitra
or even royalty or my Own life; but I
cannot abandon Rama, who is devoted
to (me ) his father.
 
तिष्ठेल्लोको विना सूर्य सस्यं वा सलिलं विना ।
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥
 
The world may subsist without the
sun, grain without water; but life cannot
remain in my body without Rama.
 
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।
स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥
 
I cannot recall one unpleasant remark
of Rama, who speaks sweetly to the world.
How then can I for your sake say a harsh
thing to my dear Rama?
 
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥
 
With folded hands, I bow to you,
O Kaikeyi! I take hold
of your
 
even