This page has not been fully proofread.

64
 
THE RAMAYANA
 
भविता राघवो राजा राघवस्यानु यः सुतः ।
राजवंशातु कैकेयि भरतः परिहास्यते ॥
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ॥
 
Raghava will become the king; and
after Raghava, he who is his son; O
Kaikeyi! Bharata will be expelled from
the kingly line. Therefore, let your son
repair to the forest from the royal residence.
 
दर्पान्निराकृता पूर्व त्वया सौभाग्यवत्तया ।
राममाता सपत्नी ते कथं वैरं न यातयेत् ॥
 
Supplanted by you in early days through
arrogance on account of your good fortune,
why will not your co-wife, the mother of
Rama, wreak her hatred on you in return ? "
 
श्रुत्वैव वचनं तस्या मन्थरायास्तु कैकयी ।
केञ्चिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्॥
 
On hearing the words of Manthara,
Kaikeyi, rising up a little from her well.
spread bed, said this :
 
कथय त्वं ममोपायं केनोपायेन मन्थरे ।
 
भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥