This page has not been fully proofread.

AYODHYAKANDA
 
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥
 
59
 
Let vigilant friends protect you to-day
on all sides. For functions like these are
liable to many obstacles.
 
विप्रोषितश्च भरतो यावदेव पुरादितः ।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥
 
It is my opinion that the proper time for
your anointment is while Bharata is still
away from this town.
 
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥
किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ॥
True, your brother Bharata keeps to
the path of the righteous, following his
eldest brother, righteous-minded, compas
sionate and self-controlled. However, my
opinion is that the mind of men
inconstant."
 
is.
 
इत्युक्तस्सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।
ब्रजेति रामः पितरमभिवाद्याभ्ययागृहम् ॥