This page has not been fully proofread.

53
 
सोऽहमिक्ष्वाकुभिस्सर्वैर्नरेन्द्रैः परिपालितम् ।
श्रेयसा योक्तुकामोऽस्मि सुखाईमखिलं जगत् ॥
 
"I am
 
desirous of bringing about the
welfare of this entire earth, entitled to
happiness, which has been well-protected
by all the Ikshvaku kings.
 
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पाण्डरस्यातपत्रस्य छायायां जरितं मया ॥
This body has been worn out by me
in doing good to all the world, in the
shadow of the white umbrella ( of sovereignty ).
अनुजातो हि मां सर्वैर्गुणैज्येष्ठो ममात्मजः ॥
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥
 
My eldest son, indeed, takes after me in
all excellent qualities.
 
AYODHYAKANDA
 
*
 
I desire with rejoicing to appoint to the
office of the Yuvaraja, him who is the best
upholder of dharma and the foremost of
men, like the conjunction of the moon
with the constellation Pushya.
 
अनुरूपस्स वै नाथो लक्ष्मीवाँलक्ष्मणाग्रजः ।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥