This page has not been fully proofread.

BALAKANDA
 
कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।
कृतदाराः कृतास्त्राश्च सधनास्ससुहृज्जनाः ॥
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥
 
49
 
The four high-souled sons, the foremost
of men, peerless in valour throughout the
world, possessed of brides, weapons, wealth
and friendly relations, engaged themselves
in serving their father.
 
रामस्तु सीतया सार्धं विजहार बहूनृतून ॥
 
And Rama enjoyed many seasons in the
company of Sita.
 
प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणादूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥
 
Sita was indeed dear to Rama, as should
be the wife chosen by his father. And
his love of her was the greater on account
of her character and beauty.
 
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।
अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥
तस्य भूयो विशेषेण मैथिली जनकात्मजा ।
देवताभिस्समा रूपे सीता श्रीरिव रूपिणी ॥