This page has not been fully proofread.

46
 
राम दाशरथे राम वीर्य ते श्रूयतेऽद्भुतम् ।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥
तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्य परं शुभम् ॥
तदिदं घोरसंङ्काशं जामदग्न्यं महद्धनुः ।
पूरयस्वं शरेणैव स्वबलं दर्शयस्व च ॥
 
THE RAMAYANA
 
"O Rama, son of Dasaratha, your
wonderful valour is heard of. And the
breaking of the bow has also been fully
heard by me.
 
Having heard of it, I have come here,
taking this highly auspicious bow.
 
Bend this terrible-looking great bow,
belonging to Jamadagni, and fix the arrow
and prove thy strength."
 
श्रुत्वा वज्जामदग्न्य य वाक्यं दाशरथिस्तदा ।
आरोप्य स धनू रामः शरं सज्यं चकार ह ॥
Hearing those words of the
Jamadagni, Rama the son of Dasaratha
then strung the bow and drew the arrow.
 
son of
 
तेजोभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।
रामं कमलपत्राक्षं मन्दमन्दमुवाच ह ॥