This page has not been fully proofread.

37
 
And thus addressed, Janaka replied to the
great ascetic :
 
BALAKANDA
 
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ॥
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥
 
" O best of ascetics, this is that bow
which is highly effulgent.
 
O Ascetic ! if Rama is able to string
this bow, I shall give Dasarathi's son,
my daughter, Sita, not born of a womb."
विश्वामित्रस्तं धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमत्रवीत् ॥
 
Hearing the words of Janaka, that
righteous-minded Visvamitra said to
 
Raghava : "Darling Rama ! look at the
bow.'
 
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।
पश्यतां नुसहस्राणां बहूनां रघुनन्दनः ॥
आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।
तद्वभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥
 
Acting on the word of the ascetic, Rama
the delight of the Raghus, grasped the bow